Skip to main content

Search

ŚB 10.2.32
ye ’nye ’ravindākṣa vimukta-māninas tvayy asta-bhāvād aviśuddha-buddhayaḥ āruhya kṛcchreṇa paraṁ padaṁ tataḥ patanty adho ’nādṛta-yuṣmad-aṅghrayaḥ
ŚB 10.2.32
[Someone may say that aside from devotees, who always seek shelter at the Lord’s lotus feet, there are those who …
ŚB 10.2.32
aśraddadhānāḥ puruṣā dharmasyāsya parantapa aprāpya māṁ nivartante mṛtyu-saṁsāra-vartmani
ŚB 10.2.32
śreyaḥ-sṛtiṁ bhaktim udasya te vibho kliśyanti ye kevala-bodha-labdhaye
ŚB 10.2.32
brahma-bhūtaḥ prasannātmā na śocati na kāṅkṣati samaḥ sarveṣu bhūteṣu mad-bhaktiṁ labhate parām
ŚB 10.2.32
bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ tato māṁ tattvato jñātvā viśate tad-anantaram
ŚB 10.2.33
tathā na te mādhava tāvakāḥ kvacid bhraśyanti mārgāt tvayi baddha-sauhṛdāḥ tvayābhiguptā vicaranti nirbhayā vināyakānīkapa-mūrdhasu prabho
ŚB 10.2.33
O Mādhava, Supreme Personality of Godhead, Lord of the goddess of fortune, if devotees completely in love with You sometimes …
ŚB 10.2.33
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanur-dharaḥ tatra śrīr vijayo bhūtir dhruvā nītir matir mama
ŚB 10.2.34
sattvaṁ viśuddhaṁ śrayate bhavān sthitau śarīriṇāṁ śreya-upāyanaṁ vapuḥ veda-kriyā-yoga-tapaḥ-samādhibhis tavārhaṇaṁ yena janaḥ samīhate
ŚB 10.2.34
O Lord, during the time of maintenance You manifest several incarnations, all with transcendental bodies, beyond the material modes of …
ŚB 10.2.34
yajñārthāt karmaṇo ’nyatra loko ’yaṁ karma-bandhanaḥ