Skip to main content

Search

ŚB 10.2.32
ye ’nye ’ravindākṣa vimukta-māninas tvayy asta-bhāvād aviśuddha-buddhayaḥ āruhya kṛcchreṇa paraṁ padaṁ tataḥ patanty adho ’nādṛta-yuṣmad-aṅghrayaḥ
ŚB 10.2.32
aśraddadhānāḥ puruṣā dharmasyāsya parantapa aprāpya māṁ nivartante mṛtyu-saṁsāra-vartmani
ŚB 10.2.32
śreyaḥ-sṛtiṁ bhaktim udasya te vibho kliśyanti ye kevala-bodha-labdhaye
ŚB 10.2.32
(Bhāg. 10.14.4)
ŚB 10.2.32
brahma-bhūtaḥ prasannātmā na śocati na kāṅkṣati samaḥ sarveṣu bhūteṣu mad-bhaktiṁ labhate parām
ŚB 10.2.32
bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ tato māṁ tattvato jñātvā viśate tad-anantaram
ŚB 10.2.33
tathā na te mādhava tāvakāḥ kvacid bhraśyanti mārgāt tvayi baddha-sauhṛdāḥ tvayābhiguptā vicaranti nirbhayā vināyakānīkapa-mūrdhasu prabho
ŚB 10.2.33
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanur-dharaḥ tatra śrīr vijayo bhūtir dhruvā nītir matir mama
ŚB 10.2.33
(Bg. 18.78)
ŚB 10.2.34
sattvaṁ viśuddhaṁ śrayate bhavān sthitau śarīriṇāṁ śreya-upāyanaṁ vapuḥ veda-kriyā-yoga-tapaḥ-samādhibhis tavārhaṇaṁ yena janaḥ samīhate
ŚB 10.2.34
yajñārthāt karmaṇo ’nyatra loko ’yaṁ karma-bandhanaḥ
ŚB 10.2.34
harer nāma harer nāma harer nāmaiva kevalam kalau nāsty eva nāsty eva nāsty eva gatir anyathā