Skip to main content

Search

ŚB 4.17.12
maitreya uvāca pṛthuḥ prajānāṁ karuṇaṁ niśamya paridevitam dīrghaṁ dadhyau kuruśreṣṭha nimittaṁ so ’nvapadyata
ŚB 4.17.12
After hearing this lamentation and seeing the pitiable condition of the citizens, King Pṛthu contemplated this matter for a long …
ŚB 4.17.13
iti vyavasito buddhyā pragṛhīta-śarāsanaḥ sandadhe viśikhaṁ bhūmeḥ kruddhas tripura-hā yathā
ŚB 4.17.13
Having arrived at a conclusion, the King took up his bow and arrow and aimed them at the earth, exactly …
ŚB 4.17.14
pravepamānā dharaṇī niśāmyodāyudhaṁ ca tam gauḥ saty apādravad bhītā mṛgīva mṛgayu-drutā
ŚB 4.17.14
When the earth saw that King Pṛthu was taking his bow and arrow to kill her, she became very much …
ŚB 4.17.15
tām anvadhāvat tad vainyaḥ kupito ’tyaruṇekṣaṇaḥ śaraṁ dhanuṣi sandhāya yatra yatra palāyate
ŚB 4.17.15
Seeing this, Mahārāja Pṛthu became very angry, and his eyes became as red as the early-morning sun. Placing an arrow …
ŚB 4.17.16
sā diśo vidiśo devī rodasī cāntaraṁ tayoḥ dhāvantī tatra tatrainaṁ dadarśānūdyatāyudham
ŚB 4.17.16
The cow-shaped earth ran here and there in outer space between the heavenly planets and the earth, and wherever she …
ŚB 4.17.17
loke nāvindata trāṇaṁ vainyān mṛtyor iva prajāḥ trastā tadā nivavṛte hṛdayena vidūyatā
ŚB 4.17.17
Just as a man cannot escape the cruel hands of death, the cow-shaped earth could not escape the hands of …