Skip to main content

Search

ŚB 4.29.1
prācīnabarhir uvāca bhagavaṁs te vaco ’smābhir na samyag avagamyate kavayas tad vijānanti na vayaṁ karma-mohitāḥ
ŚB 4.29.1
tribhir guṇa-mayair bhāvair ebhiḥ sarvam idaṁ jagat mohitaṁ nābhijānāti mām ebhyaḥ param avyayam
ŚB 4.29.2
nārada uvāca puruṣaṁ purañjanaṁ vidyād yad vyanakty ātmanaḥ puram eka-dvi-tri-catuṣ-pādaṁ bahu-pādam apādakam
ŚB 4.29.3
yo ’vijñātāhṛtas tasya puruṣasya sakheśvaraḥ yan na vijñāyate pumbhir nāmabhir vā kriyā-guṇaiḥ
ŚB 4.29.3
ataḥ śrī-kṛṣṇa-nāmādi na bhaved grāhyam indriyaiḥ sevonmukhe hi jihvādau svayam eva sphuraty adaḥ
ŚB 4.29.4
yadā jighṛkṣan puruṣaḥ kārtsnyena prakṛter guṇān nava-dvāraṁ dvi-hastāṅghri tatrāmanuta sādhv iti
ŚB 4.29.4
icchā-dveṣa-samutthena dvandva-mohena bhārata sarva-bhūtāni sammohaṁ sarge yānti parantapa
ŚB 4.29.4
prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ ahaṅkāra-vimūḍhātmā kartāham iti manyate
ŚB 4.29.5
buddhiṁ tu pramadāṁ vidyān mamāham iti yat-kṛtam yām adhiṣṭhāya dehe ’smin pumān bhuṅkte ’kṣabhir guṇān
ŚB 4.29.5
teṣāṁ satata-yuktānāṁ bhajatāṁ prīti-pūrvakam dadāmi buddhi-yogaṁ taṁ yena mām upayānti te
ŚB 4.29.6
sakhāya indriya-gaṇā jñānaṁ karma ca yat-kṛtam sakhyas tad-vṛttayaḥ prāṇaḥ pañca-vṛttir yathoragaḥ
ŚB 4.29.6
kṛṣṇa-bahirmukha hañā bhoga-vāñchā kare nikaṭa-stha māyā tāre jāpaṭiyā dhare