Skip to main content

Search

ŚB 4.23.1-3
maitreya uvāca dṛṣṭvātmānaṁ pravayasam ekadā vainya ātmavān ātmanā vardhitāśeṣa- svānusargaḥ prajāpatiḥ
ŚB 4.23.1-3
jagatas tasthuṣaś cāpi vṛttido dharma-bhṛt satām niṣpāditeśvarādeśo yad-artham iha jajñivān
ŚB 4.23.1-3
ātmajeṣv ātmajāṁ nyasya virahād rudatīm iva prajāsu vimanaḥsv ekaḥ sa-dāro ’gāt tapo-vanam
ŚB 4.23.4
tatrāpy adābhya-niyamo vaikhānasa-susammate ārabdha ugra-tapasi yathā sva-vijaye purā
ŚB 4.23.5
kanda-mūla-phalāhāraḥ śuṣka-parṇāśanaḥ kvacit ab-bhakṣaḥ katicit pakṣān vāyu-bhakṣas tataḥ param
ŚB 4.23.6
grīṣme pañca-tapā vīro varṣāsv āsāraṣāṇ muniḥ ākaṇṭha-magnaḥ śiśire udake sthaṇḍile-śayaḥ
ŚB 4.23.7
titikṣur yata-vāg dānta ūrdhva-retā jitānilaḥ ārirādhayiṣuḥ kṛṣṇam acarat tapa uttamam
ŚB 4.23.7
harer nāma harer nāma harer nāmaiva kevalam kalau nāsty eva nāsty eva nāsty eva gatir anyathā
ŚB 4.23.8
tena kramānusiddhena dhvasta-karma-malāśayaḥ prāṇāyāmaiḥ sanniruddha- ṣaḍ-vargaś chinna-bandhanaḥ
ŚB 4.23.8
yat pāda-paṅkaja-palāśa-vilāsa-bhaktyā karmāśayaṁ grathitam udgrathayanti santaḥ
ŚB 4.23.8
tadvan na rikta-matayo yatayo ’pi ruddha- sroto-gaṇās tam araṇaṁ bhaja vāsudevam
ŚB 4.23.9
sanat-kumāro bhagavān yad āhādhyātmikaṁ param yogaṁ tenaiva puruṣam abhajat puruṣarṣabhaḥ