Skip to main content

Search

ŚB 4.22.1
maitreya uvāca janeṣu pragṛṇatsv evaṁ pṛthuṁ pṛthula-vikramam tatropajagmur munayaś catvāraḥ sūrya-varcasaḥ
ŚB 4.22.2
tāṁs tu siddheśvarān rājā vyomno ’vatarato ’rciṣā lokān apāpān kurvāṇān sānugo ’caṣṭa lakṣitān
ŚB 4.22.3
tad-darśanodgatān prāṇān pratyāditsur ivotthitaḥ sa-sadasyānugo vainya indriyeśo guṇān iva
ŚB 4.22.3
prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ ahaṅkāra-vimūḍhātmā kartāham iti manyate
ŚB 4.22.4
gauravād yantritaḥ sabhyaḥ praśrayānata-kandharaḥ vidhivat pūjayāṁ cakre gṛhītādhyarhaṇāsanān
ŚB 4.22.5
tat-pāda-śauca-salilair mārjitālaka-bandhanaḥ tatra śīlavatāṁ vṛttam ācaran mānayann iva
ŚB 4.22.6
hāṭakāsana āsīnān sva-dhiṣṇyeṣv iva pāvakān śraddhā-saṁyama-saṁyuktaḥ prītaḥ prāha bhavāgrajān
ŚB 4.22.7
pṛthur uvāca aho ācaritaṁ kiṁ me maṅgalaṁ maṅgalāyanāḥ yasya vo darśanaṁ hy āsīd durdarśānāṁ ca yogibhiḥ
ŚB 4.22.8
kiṁ tasya durlabhataram iha loke paratra ca yasya viprāḥ prasīdanti śivo viṣṇuś ca sānugaḥ
ŚB 4.22.8
premāñjana-cchurita-bhakti-vilocanena santaḥ sadaiva hṛdayeṣu vilokayanti yaṁ śyāmasundaram acintya-guṇa-svarūpaṁ govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
ŚB 4.22.9
naiva lakṣayate loko lokān paryaṭato ’pi yān yathā sarva-dṛśaṁ sarva ātmānaṁ ye ’sya hetavaḥ
ŚB 4.22.10
adhanā api te dhanyāḥ sādhavo gṛha-medhinaḥ yad-gṛhā hy arha-varyāmbu- tṛṇa-bhūmīśvarāvarāḥ