Skip to main content

Search

ŚB 4.21.1
maitreya uvāca mauktikaiḥ kusuma-sragbhir dukūlaiḥ svarṇa-toraṇaiḥ mahā-surabhibhir dhūpair maṇḍitaṁ tatra tatra vai
ŚB 4.21.2
candanāguru-toyārdra- rathyā-catvara-mārgavat puṣpākṣata-phalais tokmair lājair arcirbhir arcitam
ŚB 4.21.3
savṛndaiḥ kadalī-stambhaiḥ pūga-potaiḥ pariṣkṛtam taru-pallava-mālābhiḥ sarvataḥ samalaṅkṛtam
ŚB 4.21.4
prajās taṁ dīpa-balibhiḥ sambhṛtāśeṣa-maṅgalaiḥ abhīyur mṛṣṭa-kanyāś ca mṛṣṭa-kuṇḍala-maṇḍitāḥ
ŚB 4.21.5
śaṅkha-dundubhi-ghoṣeṇa brahma-ghoṣeṇa cartvijām viveśa bhavanaṁ vīraḥ stūyamāno gata-smayaḥ
ŚB 4.21.6
pūjitaḥ pūjayām āsa tatra tatra mahā-yaśāḥ paurāñ jānapadāṁs tāṁs tān prītaḥ priya-vara-pradaḥ
ŚB 4.21.7
sa evam ādīny anavadya-ceṣṭitaḥ karmāṇi bhūyāṁsi mahān mahattamaḥ kurvan śaśāsāvani-maṇḍalaṁ yaśaḥ sphītaṁ nidhāyāruruhe paraṁ padam
ŚB 4.21.8
sūta uvāca tad ādi-rājasya yaśo vijṛmbhitaṁ guṇair aśeṣair guṇavat-sabhājitam kṣattā mahā-bhāgavataḥ sadaspate kauṣāraviṁ prāha gṛṇantam arcayan
ŚB 4.21.9
vidura uvāca so ’bhiṣiktaḥ pṛthur viprair labdhāśeṣa-surārhaṇaḥ bibhrat sa vaiṣṇavaṁ tejo bāhvor yābhyāṁ dudoha gām
ŚB 4.21.10
ko nv asya kīrtiṁ na śṛṇoty abhijño yad-vikramocchiṣṭam aśeṣa-bhūpāḥ lokāḥ sa-pālā upajīvanti kāmam adyāpi tan me vada karma śuddham
ŚB 4.21.11
maitreya uvāca gaṅgā-yamunayor nadyor antarā kṣetram āvasan ārabdhān eva bubhuje bhogān puṇya-jihāsayā
ŚB 4.21.12
sarvatrāskhalitādeśaḥ sapta-dvīpaika-daṇḍa-dhṛk anyatra brāhmaṇa-kulād anyatrācyuta-gotrataḥ