Skip to main content

Search

ŚB 4.16.1
maitreya uvāca iti bruvāṇaṁ nṛpatiṁ gāyakā muni-coditāḥ tuṣṭuvus tuṣṭa-manasas tad-vāg-amṛta-sevayā
ŚB 4.16.2
nālaṁ vayaṁ te mahimānuvarṇane yo deva-varyo ’vatatāra māyayā venāṅga-jātasya ca pauruṣāṇi te vācas-patīnām api babhramur dhiyaḥ
ŚB 4.16.3
athāpy udāra-śravasaḥ pṛthor hareḥ kalāvatārasya kathāmṛtādṛtāḥ yathopadeśaṁ munibhiḥ pracoditāḥ ślāghyāni karmāṇi vayaṁ vitanmahi
ŚB 4.16.4
eṣa dharma-bhṛtāṁ śreṣṭho lokaṁ dharme ’nuvartayan goptā ca dharma-setūnāṁ śāstā tat-paripanthinām
ŚB 4.16.5
eṣa vai loka-pālānāṁ bibharty ekas tanau tanūḥ kāle kāle yathā-bhāgaṁ lokayor ubhayor hitam
ŚB 4.16.5
annād bhavanti bhūtāni parjanyād anna-sambhavaḥ yajñād bhavati parjanyo yajñaḥ karma-samudbhavaḥ
ŚB 4.16.5
harer nāma harer nāma harer nāmaiva kevalam kalau nāsty eva nāsty eva nāsty eva gatir anyathā
ŚB 4.16.6
vasu kāla upādatte kāle cāyaṁ vimuñcati samaḥ sarveṣu bhūteṣu pratapan sūryavad vibhuḥ
ŚB 4.16.7
titikṣaty akramaṁ vainya upary ākramatām api bhūtānāṁ karuṇaḥ śaśvad ārtānāṁ kṣiti-vṛttimān
ŚB 4.16.8
deve ’varṣaty asau devo naradeva-vapur hariḥ kṛcchra-prāṇāḥ prajā hy eṣa rakṣiṣyaty añjasendravat
ŚB 4.16.9
āpyāyayaty asau lokaṁ vadanāmṛta-mūrtinā sānurāgāvalokena viśada-smita-cāruṇā
ŚB 4.16.10
avyakta-vartmaiṣa nigūḍha-kāryo gambhīra-vedhā upagupta-vittaḥ ananta-māhātmya-guṇaika-dhāmā pṛthuḥ pracetā iva saṁvṛtātmā