Skip to main content

Search

ŚB 4.13.1
sūta uvāca niśamya kauṣāraviṇopavarṇitaṁ dhruvasya vaikuṇṭha-padādhirohaṇam prarūḍha-bhāvo bhagavaty adhokṣaje praṣṭuṁ punas taṁ viduraḥ pracakrame
ŚB 4.13.2
vidura uvāca ke te pracetaso nāma kasyāpatyāni suvrata kasyānvavāye prakhyātāḥ kutra vā satram āsata
ŚB 4.13.3
manye mahā-bhāgavataṁ nāradaṁ deva-darśanam yena proktaḥ kriyā-yogaḥ paricaryā-vidhir hareḥ
ŚB 4.13.4
sva-dharma-śīlaiḥ puruṣair bhagavān yajña-pūruṣaḥ ijyamāno bhaktimatā nāradeneritaḥ kila
ŚB 4.13.5
yās tā devarṣiṇā tatra varṇitā bhagavat-kathāḥ mahyaṁ śuśrūṣave brahman kārtsnyenācaṣṭum arhasi
ŚB 4.13.6
maitreya uvāca dhruvasya cotkalaḥ putraḥ pitari prasthite vanam sārvabhauma-śriyaṁ naicchad adhirājāsanaṁ pituḥ
ŚB 4.13.7
sa janmanopaśāntātmā niḥsaṅgaḥ sama-darśanaḥ dadarśa loke vitatam ātmānaṁ lokam ātmani
ŚB 4.13.8-9
ātmānaṁ brahma-nirvāṇaṁ pratyastamita-vigraham avabodha-rasaikātmyam ānandam anusantatam
ŚB 4.13.8-9
avyavacchinna-yogāgni- dagdha-karma-malāśayaḥ svarūpam avarundhāno nātmano ’nyaṁ tadaikṣata
ŚB 4.13.8-9
brahma-bhūtaḥ prasannātmā na śocati na kāṅkṣati samaḥ sarveṣu bhūteṣu mad-bhaktiṁ labhate parām
ŚB 4.13.8-9
ceto-darpaṇa-mārjanaṁ bhava-mahā-dāvāgni-nirvāpaṇaṁ śreyaḥ-kairava-candrikā-vitaraṇaṁ vidyā-vadhū-jīvanam
ŚB 4.13.10
jaḍāndha-badhironmatta- mūkākṛtir atan-matiḥ lakṣitaḥ pathi bālānāṁ praśāntārcir ivānalaḥ