Skip to main content

Search

ŚB 4.7.43
gandharvā ūcuḥ aṁśāṁśās te deva marīcy-ādaya ete brahmendrādyā deva-gaṇā rudra-purogāḥ krīḍā-bhāṇḍaṁ viśvam idaṁ yasya vibhūman tasmai nityaṁ nātha namas te …
ŚB 4.7.44
vidyādharā ūcuḥ tvan-māyayārtham abhipadya kalevare ’smin kṛtvā mamāham iti durmatir utpathaiḥ svaiḥ kṣipto ’py asad-viṣaya-lālasa ātma-mohaṁ yuṣmat-kathāmṛta-niṣevaka udvyudasyet
ŚB 4.7.45
brāhmaṇā ūcuḥ tvaṁ kratus tvaṁ havis tvaṁ hutāśaḥ svayaṁ tvaṁ hi mantraḥ samid-darbha-pātrāṇi ca tvaṁ sadasyartvijo dampatī devatā agnihotraṁ svadhā …
ŚB 4.7.46
tvaṁ purā gāṁ rasāyā mahā-sūkaro daṁṣṭrayā padminīṁ vāraṇendro yathā stūyamāno nadal līlayā yogibhir vyujjahartha trayī-gātra yajña-kratuḥ
ŚB 4.7.47
sa prasīda tvam asmākam ākāṅkṣatāṁ darśanaṁ te paribhraṣṭa-sat-karmaṇām kīrtyamāne nṛbhir nāmni yajñeśa te yajña-vighnāḥ kṣayaṁ yānti tasmai namaḥ
ŚB 4.7.48
maitreya uvāca iti dakṣaḥ kavir yajñaṁ bhadra rudrābhimarśitam kīrtyamāne hṛṣīkeśe sanninye yajña-bhāvane
ŚB 4.7.49
bhagavān svena bhāgena sarvātmā sarva-bhāga-bhuk dakṣaṁ babhāṣa ābhāṣya prīyamāṇa ivānagha
ŚB 4.7.50
śrī-bhagavān uvāca ahaṁ brahmā ca śarvaś ca jagataḥ kāraṇaṁ param ātmeśvara upadraṣṭā svayan-dṛg aviśeṣaṇaḥ
ŚB 4.7.51
ātma-māyāṁ samāviśya so ’haṁ guṇamayīṁ dvija sṛjan rakṣan haran viśvaṁ dadhre saṁjñāṁ kriyocitām
ŚB 4.7.52
tasmin brahmaṇy advitīye kevale paramātmani brahma-rudrau ca bhūtāni bhedenājño ’nupaśyati
ŚB 4.7.53
yathā pumān na svāṅgeṣu śiraḥ-pāṇy-ādiṣu kvacit pārakya-buddhiṁ kurute evaṁ bhūteṣu mat-paraḥ
ŚB 4.7.54
trayāṇām eka-bhāvānāṁ yo na paśyati vai bhidām sarva-bhūtātmanāṁ brahman sa śāntim adhigacchati