Skip to main content

Search

ŚB 4.3.1
maitreya uvāca sadā vidviṣator evaṁ kālo vai dhriyamāṇayoḥ jāmātuḥ śvaśurasyāpi sumahān aticakrame
ŚB 4.3.2
yadābhiṣikto dakṣas tu brahmaṇā parameṣṭhinā prajāpatīnāṁ sarveṣām ādhipatye smayo ’bhavat
ŚB 4.3.3
iṣṭvā sa vājapeyena brahmiṣṭhān abhibhūya ca bṛhaspati-savaṁ nāma samārebhe kratūttamam
ŚB 4.3.4
tasmin brahmarṣayaḥ sarve devarṣi-pitṛ-devatāḥ āsan kṛta-svastyayanās tat-patnyaś ca sa-bhartṛkāḥ
ŚB 4.3.5-7
tad upaśrutya nabhasi khe-carāṇāṁ prajalpatām satī dākṣāyaṇī devī pitṛ-yajña-mahotsavam
ŚB 4.3.5-7
vrajantīḥ sarvato digbhya upadeva-vara-striyaḥ vimāna-yānāḥ sa-preṣṭhā niṣka-kaṇṭhīḥ suvāsasaḥ
ŚB 4.3.5-7
dṛṣṭvā sva-nilayābhyāśe lolākṣīr mṛṣṭa-kuṇḍalāḥ patiṁ bhūta-patiṁ devam autsukyād abhyabhāṣata
ŚB 4.3.8
saty uvāca prajāpates te śvaśurasya sāmprataṁ niryāpito yajña-mahotsavaḥ kila vayaṁ ca tatrābhisarāma vāma te yady arthitāmī vibudhā vrajanti hi
ŚB 4.3.9
tasmin bhaginyo mama bhartṛbhiḥ svakair dhruvaṁ gamiṣyanti suhṛd-didṛkṣavaḥ ahaṁ ca tasmin bhavatābhikāmaye sahopanītaṁ paribarham arhitum
ŚB 4.3.10
tatra svasṝr me nanu bhartṛ-sammitā mātṛ-ṣvasṝḥ klinna-dhiyaṁ ca mātaram drakṣye cirotkaṇṭha-manā maharṣibhir unnīyamānaṁ ca mṛḍādhvara-dhvajam
ŚB 4.3.11
tvayy etad āścaryam ajātma-māyayā vinirmitaṁ bhāti guṇa-trayātmakam tathāpy ahaṁ yoṣid atattva-vic ca te dīnā didṛkṣe bhava me bhava-kṣitim
ŚB 4.3.12
paśya prayāntīr abhavānya-yoṣito ’py alaṅkṛtāḥ kānta-sakhā varūthaśaḥ yāsāṁ vrajadbhiḥ śiti-kaṇṭha maṇḍitaṁ nabho vimānaiḥ kala-haṁsa-pāṇḍubhiḥ