Skip to main content

Search

ŚB 4.1.58
evaṁ sura-gaṇais tāta bhagavantāv abhiṣṭutau labdhāvalokair yayatur arcitau gandhamādanam
ŚB 4.1.59
tāv imau vai bhagavato harer aṁśāv ihāgatau bhāra-vyayāya ca bhuvaḥ kṛṣṇau yadu-kurūdvahau
ŚB 4.1.60
svāhābhimāninaś cāgner ātmajāṁs trīn ajījanat pāvakaṁ pavamānaṁ ca śuciṁ ca huta-bhojanam
ŚB 4.1.61
tebhyo ’gnayaḥ samabhavan catvāriṁśac ca pañca ca ta evaikonapañcāśat sākaṁ pitṛ-pitāmahaiḥ
ŚB 4.1.62
vaitānike karmaṇi yan- nāmabhir brahma-vādibhiḥ āgneyya iṣṭayo yajñe nirūpyante ’gnayas tu te
ŚB 4.1.63
agniṣvāttā barhiṣadaḥ saumyāḥ pitara ājyapāḥ sāgnayo ’nagnayas teṣāṁ patnī dākṣāyaṇī svadhā
ŚB 4.1.64
tebhyo dadhāra kanye dve vayunāṁ dhāriṇīṁ svadhā ubhe te brahma-vādinyau jñāna-vijñāna-pārage
ŚB 4.1.65
bhavasya patnī tu satī bhavaṁ devam anuvratā ātmanaḥ sadṛśaṁ putraṁ na lebhe guṇa-śīlataḥ
ŚB 4.1.66
pitary apratirūpe sve bhavāyānāgase ruṣā aprauḍhaivātmanātmānam ajahād yoga-saṁyutā
ŚB 4.1.1
maitreya uvāca manos tu śatarūpāyāṁ tisraḥ kanyāś ca jajñire ākūtir devahūtiś ca prasūtir iti viśrutāḥ
ŚB 4.1.2
ākūtiṁ rucaye prādād api bhrātṛmatīṁ nṛpaḥ putrikā-dharmam āśritya śatarūpānumoditaḥ
ŚB 4.1.3
prajāpatiḥ sa bhagavān rucis tasyām ajījanat mithunaṁ brahma-varcasvī parameṇa samādhinā