Skip to main content

Search

ŚB 2.1.Invocation
oṁ namo bhagavate vāsudevāya
ŚB 2.1.1
śrī-śuka uvāca varīyān eṣa te praśnaḥ kṛto loka-hitaṁ nṛpa ātmavit-sammataḥ puṁsāṁ śrotavyādiṣu yaḥ paraḥ
ŚB 2.1.2
śrotavyādīni rājendra nṛṇāṁ santi sahasraśaḥ apaśyatām ātma-tattvaṁ gṛheṣu gṛha-medhinām
ŚB 2.1.3
nidrayā hriyate naktaṁ vyavāyena ca vā vayaḥ divā cārthehayā rājan kuṭumba-bharaṇena vā
ŚB 2.1.4
dehāpatya-kalatrādiṣv ātma-sainyeṣv asatsv api teṣāṁ pramatto nidhanaṁ paśyann api na paśyati
ŚB 2.1.5
tasmād bhārata sarvātmā bhagavān īśvaro hariḥ śrotavyaḥ kīrtitavyaś ca smartavyaś cecchatābhayam
ŚB 2.1.6
etāvān sāṅkhya-yogābhyāṁ sva-dharma-pariniṣṭhayā janma-lābhaḥ paraḥ puṁsām ante nārāyaṇa-smṛtiḥ
ŚB 2.1.7
prāyeṇa munayo rājan nivṛttā vidhi-ṣedhataḥ nairguṇya-sthā ramante sma guṇānukathane hareḥ
ŚB 2.1.8
idaṁ bhāgavataṁ nāma purāṇaṁ brahma-sammitam adhītavān dvāparādau pitur dvaipāyanād aham
ŚB 2.1.9
pariniṣṭhito ’pi nairguṇya uttama-śloka-līlayā gṛhīta-cetā rājarṣe ākhyānaṁ yad adhītavān
ŚB 2.1.10
tad ahaṁ te ’bhidhāsyāmi mahā-pauruṣiko bhavān yasya śraddadhatām āśu syān mukunde matiḥ satī
ŚB 2.1.10
dhyeyaṁ sadā paribhava-ghnam abhīṣṭa-dohaṁ tīrthāspadaṁ śiva-viriñci-nutaṁ śaraṇyam bhṛtyārti-haṁ praṇata-pāla bhavābdhi-potaṁ vande mahāpuruṣa te caraṇāravindam