Skip to main content

Search

Bg. 15.1
śrī-bhagavān uvāca ūrdhva-mūlam adhaḥ-śākham aśvatthaṁ prāhur avyayam chandāṁsi yasya parṇāni yas taṁ veda sa veda-vit
Bg. 15.1
The Supreme Personality of Godhead said: It is said that there is an imperishable banyan tree that has its roots …
Bg. 15.2
adhaś cordhvaṁ prasṛtās tasya śākhā guṇa-pravṛddhā viṣaya-pravālāḥ adhaś ca mūlāny anusantatāni karmānubandhīni manuṣya-loke
Bg. 15.2
The branches of this tree extend downward and upward, nourished by the three modes of material nature. The twigs are …
Bg. 15.3-4
na rūpam asyeha tathopalabhyate nānto na cādir na ca sampratiṣṭhā aśvattham enaṁ su-virūḍha-mūlam asaṅga-śastreṇa dṛḍhena chittvā
Bg. 15.3-4
tataḥ padaṁ tat parimārgitavyaṁ yasmin gatā na nivartanti bhūyaḥ tam eva cādyaṁ puruṣaṁ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī
Bg. 15.3-4
The real form of this tree cannot be perceived in this world. No one can understand where it ends, where …
Bg. 15.5
nirmāna-mohā jita-saṅga-doṣā adhyātma-nityā vinivṛtta-kāmāḥ dvandvair vimuktāḥ sukha-duḥkha-saṁjñair gacchanty amūḍhāḥ padam avyayaṁ tat
Bg. 15.5
Those who are free from false prestige, illusion and false association, who understand the eternal, who are done with material …
Bg. 15.6
na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ yad gatvā na nivartante tad dhāma paramaṁ mama
Bg. 15.6
That supreme abode of Mine is not illumined by the sun or moon, nor by fire or electricity. Those who …
Bg. 15.7
mamaivāṁśo jīva-loke jīva-bhūtaḥ sanātanaḥ manaḥ-ṣaṣṭhānīndriyāṇi prakṛti-sthāni karṣati