Skip to main content

Search

Bg. 13.1-2
arjuna uvāca prakṛtiṁ puruṣaṁ caiva kṣetraṁ kṣetra-jñam eva ca etad veditum icchāmi jñānaṁ jñeyaṁ ca keśava
Bg. 13.1-2
śrī-bhagavān uvāca idaṁ śarīraṁ kaunteya kṣetram ity abhidhīyate etad yo vetti taṁ prāhuḥ kṣetra-jña iti tad-vidaḥ
Bg. 13.3
kṣetra-jñaṁ cāpi māṁ viddhi sarva-kṣetreṣu bhārata kṣetra-kṣetrajñayor jñānaṁ yat taj jñānaṁ mataṁ mama
Bg. 13.3
kṣetrāṇi hi śarīrāṇi bījaṁ cāpi śubhāśubhe tāni vetti sa yogātmā tataḥ kṣetra-jña ucyate
Bg. 13.4
tat kṣetraṁ yac ca yādṛk ca yad-vikāri yataś ca yat sa ca yo yat-prabhāvaś ca tat samāsena me śṛṇu
Bg. 13.5
ṛṣibhir bahudhā gītaṁ chandobhir vividhaiḥ pṛthak brahma-sūtra-padaiś caiva hetumadbhir viniścitaiḥ
Bg. 13.6-7
mahā-bhūtāny ahaṅkāro buddhir avyaktam eva ca indriyāṇi daśaikaṁ ca pañca cendriya-gocarāḥ
Bg. 13.6-7
icchā dveṣaḥ sukhaṁ duḥkhaṁ saṅghātaś cetanā dhṛtiḥ etat kṣetraṁ samāsena sa-vikāram udāhṛtam
Bg. 13.8-12
amānitvam adambhitvam ahiṁsā kṣāntir ārjavam ācāryopāsanaṁ śaucaṁ sthairyam ātma-vinigrahaḥ
Bg. 13.8-12
indriyārtheṣu vairāgyam anahaṅkāra eva ca janma-mṛtyu-jarā-vyādhi- duḥkha-doṣānudarśanam
Bg. 13.8-12
asaktir anabhiṣvaṅgaḥ putra-dāra-gṛhādiṣu nityaṁ ca sama-cittatvam iṣṭāniṣṭopapattiṣu
Bg. 13.8-12
mayi cānanya-yogena bhaktir avyabhicāriṇī vivikta-deśa-sevitvam aratir jana-saṁsadi