Skip to main content

Search

Bg. 8.1
arjuna uvāca kiṁ tad brahma kim adhyātmaṁ kiṁ karma puruṣottama adhibhūtaṁ ca kiṁ proktam adhidaivaṁ kim ucyate
Bg. 8.2
adhiyajñaḥ kathaṁ ko ’tra dehe ’smin madhusūdana prayāṇa-kāle ca kathaṁ jñeyo ’si niyatātmabhiḥ
Bg. 8.3
śrī-bhagavān uvāca akṣaraṁ brahma paramaṁ svabhāvo ’dhyātmam ucyate bhūta-bhāvodbhava-karo visargaḥ karma-saṁjñitaḥ
Bg. 8.4
adhibhūtaṁ kṣaro bhāvaḥ puruṣaś cādhidaivatam adhiyajño ’ham evātra dehe deha-bhṛtāṁ vara
Bg. 8.5
anta-kāle ca mām eva smaran muktvā kalevaram yaḥ prayāti sa mad-bhāvaṁ yāti nāsty atra saṁśayaḥ
Bg. 8.6
yaṁ yaṁ vāpi smaran bhāvaṁ tyajaty ante kalevaram taṁ tam evaiti kaunteya sadā tad-bhāva-bhāvitaḥ
Bg. 8.7
tasmāt sarveṣu kāleṣu mām anusmara yudhya ca mayy arpita-mano-buddhir mām evaiṣyasy asaṁśayaḥ
Bg. 8.8
abhyāsa-yoga-yuktena cetasā nānya-gāminā paramaṁ puruṣaṁ divyaṁ yāti pārthānucintayan
Bg. 8.9
kaviṁ purāṇam anuśāsitāram aṇor aṇīyāṁsam anusmared yaḥ sarvasya dhātāram acintya-rūpam āditya-varṇaṁ tamasaḥ parastāt
Bg. 8.10
prayāṇa-kāle manasācalena bhaktyā yukto yoga-balena caiva bhruvor madhye prāṇam āveśya samyak sa taṁ paraṁ puruṣam upaiti divyam
Bg. 8.11
yad akṣaraṁ veda-vido vadanti viśanti yad yatayo vīta-rāgāḥ yad icchanto brahma-caryaṁ caranti tat te padaṁ saṅgraheṇa pravakṣye
Bg. 8.12
sarva-dvārāṇi saṁyamya mano hṛdi nirudhya ca mūrdhny ādhāyātmanaḥ prāṇam āsthito yoga-dhāraṇām