Skip to main content

Search

ŚB 8.20.25-29
nadīś ca nāḍīṣu śilā nakheṣu buddhāv ajaṁ deva-gaṇān ṛṣīṁś ca prāṇeṣu gātre sthira-jaṅgamāni sarvāṇi bhūtāni dadarśa vīraḥ
ŚB 8.20.30
sarvātmanīdaṁ bhuvanaṁ nirīkṣya sarve ’surāḥ kaśmalam āpur aṅga sudarśanaṁ cakram asahya-tejo dhanuś ca śārṅgaṁ stanayitnu-ghoṣam
ŚB 8.20.31
parjanya-ghoṣo jalajaḥ pāñcajanyaḥ kaumodakī viṣṇu-gadā tarasvinī vidyādharo ’siḥ śata-candra-yuktas tūṇottamāv akṣayasāyakau ca
ŚB 8.20.32-33
sunanda-mukhyā upatasthur īśaṁ pārṣada-mukhyāḥ saha-loka-pālāḥ sphurat-kirīṭāṅgada-mīna-kuṇḍalaḥ śrīvatsa-ratnottama-mekhalāmbaraiḥ
ŚB 8.20.32-33
madhuvrata-srag-vanamālayāvṛto rarāja rājan bhagavān urukramaḥ kṣitiṁ padaikena baler vicakrame nabhaḥ śarīreṇa diśaś ca bāhubhiḥ
ŚB 8.20.34
padaṁ dvitīyaṁ kramatas triviṣṭapaṁ na vai tṛtīyāya tadīyam aṇv api urukramasyāṅghrir upary upary atho mahar-janābhyāṁ tapasaḥ paraṁ gataḥ
ŚB 8.21.1
śrī-śuka uvāca satyaṁ samīkṣyābja-bhavo nakhendubhir hata-svadhāma-dyutir āvṛto ’bhyagāt marīci-miśrā ṛṣayo bṛhad-vratāḥ sanandanādyā nara-deva yoginaḥ
ŚB 8.21.2-3
vedopavedā niyamā yamānvitās tarketihāsāṅga-purāṇa-saṁhitāḥ ye cāpare yoga-samīra-dīpita- jñānāgninā randhita-karma-kalmaṣāḥ
ŚB 8.21.2-3
vavandire yat-smaraṇānubhāvataḥ svāyambhuvaṁ dhāma gatā akarmakam athāṅghraye pronnamitāya viṣṇor upāharat padma-bhavo ’rhaṇodakam samarcya bhaktyābhyagṛṇāc chuci-śravā yan-nābhi-paṅkeruha-sambhavaḥ svayam
ŚB 8.21.4
dhātuḥ kamaṇḍalu-jalaṁ tad urukramasya pādāvanejana-pavitratayā narendra svardhuny abhūn nabhasi sā patatī nimārṣṭi loka-trayaṁ bhagavato viśadeva kīrtiḥ
ŚB 8.21.5
brahmādayo loka-nāthāḥ sva-nāthāya samādṛtāḥ sānugā balim ājahruḥ saṅkṣiptātma-vibhūtaye
ŚB 8.21.6-7
toyaiḥ samarhaṇaiḥ sragbhir divya-gandhānulepanaiḥ dhūpair dīpaiḥ surabhibhir lājākṣata-phalāṅkuraiḥ