Skip to main content

Search

Bg. 10
The Opulence of the Absolute
Bg. 10.1
śrī-bhagavān uvāca bhūya eva mahā-bāho śṛṇu me paramaṁ vacaḥ yat te ’haṁ prīyamāṇāya vakṣyāmi hita-kāmyayā
Bg. 10.2
na me viduḥ sura-gaṇāḥ prabhavaṁ na maharṣayaḥ aham ādir hi devānāṁ maharṣīṇāṁ ca sarvaśaḥ
Bg. 10.3
yo mām ajam anādiṁ ca vetti loka-maheśvaram asammūḍhaḥ sa martyeṣu sarva-pāpaiḥ pramucyate
Bg. 10.4-5
buddhir jñānam asammohaḥ kṣamā satyaṁ damaḥ śamaḥ sukhaṁ duḥkhaṁ bhavo ’bhāvo bhayaṁ cābhayam eva ca
Bg. 10.4-5
ahiṁsā samatā tuṣṭis tapo dānaṁ yaśo ’yaśaḥ bhavanti bhāvā bhūtānāṁ matta eva pṛthag-vidhāḥ
Bg. 10.6
maharṣayaḥ sapta pūrve catvāro manavas tathā mad-bhāvā mānasā jātā yeṣāṁ loka imāḥ prajāḥ
Bg. 10.7
etāṁ vibhūtiṁ yogaṁ ca mama yo vetti tattvataḥ so ’vikalpena yogena yujyate nātra saṁśayaḥ
Bg. 10.8
ahaṁ sarvasya prabhavo mattaḥ sarvaṁ pravartate iti matvā bhajante māṁ budhā bhāva-samanvitāḥ
Bg. 10.8
prajāpatiṁ ca rudraṁ cāpy aham eva sṛjāmi vai tau hi māṁ na vijānīto mama māyā-vimohitau
Bg. 10.8
nārāyaṇaḥ paro devas tasmāj jātaś caturmukhaḥ tasmād rudro ’bhavad devaḥ sa ca sarva-jñatāṁ gataḥ
Bg. 10.9
mac-cittā mad-gata-prāṇā bodhayantaḥ parasparam kathayantaś ca māṁ nityaṁ tuṣyanti ca ramanti ca