Skip to main content

Search

ŚB 3.17
Victory of Hiraṇyākṣa Over All the Directions of the Universe
ŚB 3.17.1
maitreya uvāca niśamyātma-bhuvā gītaṁ kāraṇaṁ śaṅkayojjhitāḥ tataḥ sarve nyavartanta tridivāya divaukasaḥ
ŚB 3.17.1
Śrī Maitreya said: The demigods, the inhabitants of the higher planets, were freed from all fear upon hearing the cause …
ŚB 3.17.2
ditis tu bhartur ādeśād apatya-pariśaṅkinī pūrṇe varṣa-śate sādhvī putrau prasuṣuve yamau
ŚB 3.17.2
The virtuous lady Diti had been very apprehensive of trouble to the gods from the children in her womb, and …
ŚB 3.17.3
utpātā bahavas tatra nipetur jāyamānayoḥ divi bhuvy antarikṣe ca lokasyoru-bhayāvahāḥ
ŚB 3.17.3
On the birth of the two demons there were many natural disturbances, all very fearful and wonderful, in the heavenly …
ŚB 3.17.4
sahācalā bhuvaś celur diśaḥ sarvāḥ prajajvaluḥ solkāś cāśanayaḥ petuḥ ketavaś cārti-hetavaḥ
ŚB 3.17.4
There were earthquakes along the mountains on the earth, and it appeared that there was fire everywhere. Many inauspicious planets …
ŚB 3.17.5
vavau vāyuḥ suduḥsparśaḥ phūt-kārān īrayan muhuḥ unmūlayan naga-patīn vātyānīko rajo-dhvajaḥ
ŚB 3.17.5
There blew winds which were most uninviting to the touch, hissing again and again and uprooting gigantic trees. They had …
ŚB 3.17.6
uddhasat-taḍid-ambhoda- ghaṭayā naṣṭa-bhāgaṇe vyomni praviṣṭa-tamasā na sma vyādṛśyate padam