Skip to main content

Search

Light of the bhāgavata 30
yoginām api sarveṣām mad-gatenāntarātmanā śraddhāvān bhajate yo māṁ sa me yuktatamo mataḥ
Light of the bhāgavata 40
dvāv imau puruṣau loke kṣaraś cākṣara eva ca kṣaraḥ sarvāṇi bhūtāni kūṭa-stho 'kṣara ucyate
Light of the bhāgavata 40
uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ yo loka-trayam āviśya bibharty avyaya īśvaraḥ
Light of the bhāgavata 40
"Besides these two, there is the greatest living personality, the Lord Himself, who has entered into these worlds and is …
Light of the bhāgavata 40
yasmāt kṣaram atīto 'ham akṣarād api cottamaḥ ato 'smi loke vede ca prathitaḥ puruṣottamaḥ
Light of the bhāgavata 41
janma karma ca me divyam evaṁ yo vetti tattvataḥ tyaktvā dehaṁ punar janma naiti mām eti so 'rjuna
Light of the bhāgavata 41
"My birth and activities are all transcendental. One who knows them in reality will not be conditioned by another material …
Light of the bhāgavata 41
avajānanti māṁ mūḍhā mānuṣīṁ tanum āśritam paraṁ bhāvam ajānanto mama bhūta-maheśvaram
Light of the bhāgavata 41
"Fools deride Me when I descend in the human form. They do not know My transcendental nature and My supreme …