Skip to main content

Search

ŚB 3.33
Activities of Kapila
ŚB 3.33.1
maitreya uvāca evaṁ niśamya kapilasya vaco janitrī sā kardamasya dayitā kila devahūtiḥ visrasta-moha-paṭalā tam abhipraṇamya tuṣṭāva tattva-viṣayāṅkita-siddhi-bhūmim
ŚB 3.33.2
devahūtir uvāca athāpy ajo ’ntaḥ-salile śayānaṁ bhūtendriyārthātma-mayaṁ vapus te guṇa-pravāhaṁ sad-aśeṣa-bījaṁ dadhyau svayaṁ yaj-jaṭharābja-jātaḥ
ŚB 3.33.3
sa eva viśvasya bhavān vidhatte guṇa-pravāheṇa vibhakta-vīryaḥ sargādy anīho ’vitathābhisandhir ātmeśvaro ’tarkya-sahasra-śaktiḥ
ŚB 3.33.4
sa tvaṁ bhṛto me jaṭhareṇa nātha kathaṁ nu yasyodara etad āsīt viśvaṁ yugānte vaṭa-patra ekaḥ śete sma māyā-śiśur aṅghri-pānaḥ
ŚB 3.33.5
tvaṁ deha-tantraḥ praśamāya pāpmanāṁ nideśa-bhājāṁ ca vibho vibhūtaye yathāvatārās tava sūkarādayas tathāyam apy ātma-pathopalabdhaye
ŚB 3.33.6
yan-nāmadheya-śravaṇānukīrtanād yat-prahvaṇād yat-smaraṇād api kvacit śvādo ’pi sadyaḥ savanāya kalpate kutaḥ punas te bhagavan nu darśanāt
ŚB 3.33.7
aho bata śva-paco ’to garīyān yaj-jihvāgre vartate nāma tubhyam tepus tapas te juhuvuḥ sasnur āryā brahmānūcur nāma gṛṇanti ye te
ŚB 3.33.8
taṁ tvām ahaṁ brahma paraṁ pumāṁsaṁ pratyak-srotasy ātmani saṁvibhāvyam sva-tejasā dhvasta-guṇa-pravāhaṁ vande viṣṇuṁ kapilaṁ veda-garbham
ŚB 3.33.9
maitreya uvāca īḍito bhagavān evaṁ kapilākhyaḥ paraḥ pumān vācāviklavayety āha mātaraṁ mātṛ-vatsalaḥ
ŚB 3.33.10
kapila uvāca mārgeṇānena mātas te susevyenoditena me āsthitena parāṁ kāṣṭhām acirād avarotsyasi
ŚB 3.33.11
śraddhatsvaitan mataṁ mahyaṁ juṣṭaṁ yad brahma-vādibhiḥ yena mām abhayaṁ yāyā mṛtyum ṛcchanty atad-vidaḥ