Skip to main content

Search

ŚB 3.28
Kapila’s Instructions on the Execution of Devotional Service
ŚB 3.28.1
śrī-bhagavān uvāca yogasya lakṣaṇaṁ vakṣye sabījasya nṛpātmaje mano yenaiva vidhinā prasannaṁ yāti sat-patham
ŚB 3.28.2
sva-dharmācaraṇaṁ śaktyā vidharmāc ca nivartanam daivāl labdhena santoṣa ātmavic-caraṇārcanam
ŚB 3.28.3
grāmya-dharma-nivṛttiś ca mokṣa-dharma-ratis tathā mita-medhyādanaṁ śaśvad vivikta-kṣema-sevanam
ŚB 3.28.4
ahiṁsā satyam asteyaṁ yāvad-artha-parigrahaḥ brahmacaryaṁ tapaḥ śaucaṁ svādhyāyaḥ puruṣārcanam
ŚB 3.28.5
maunaṁ sad-āsana-jayaḥ sthairyaṁ prāṇa-jayaḥ śanaiḥ pratyāhāraś cendriyāṇāṁ viṣayān manasā hṛdi
ŚB 3.28.6
sva-dhiṣṇyānām eka-deśe manasā prāṇa-dhāraṇam vaikuṇṭha-līlābhidhyānaṁ samādhānaṁ tathātmanaḥ
ŚB 3.28.7
etair anyaiś ca pathibhir mano duṣṭam asat-patham buddhyā yuñjīta śanakair jita-prāṇo hy atandritaḥ
ŚB 3.28.8
śucau deśe pratiṣṭhāpya vijitāsana āsanam tasmin svasti samāsīna ṛju-kāyaḥ samabhyaset
ŚB 3.28.9
prāṇasya śodhayen mārgaṁ pūra-kumbhaka-recakaiḥ pratikūlena vā cittaṁ yathā sthiram acañcalam
ŚB 3.28.10
mano ’cirāt syād virajaṁ jita-śvāsasya yoginaḥ vāyv-agnibhyāṁ yathā lohaṁ dhmātaṁ tyajati vai malam
ŚB 3.28.11
prāṇāyāmair dahed doṣān dhāraṇābhiś ca kilbiṣān pratyāhāreṇa saṁsargān dhyānenānīśvarān guṇān