Skip to main content

Search

ŚB 3.27
Understanding Material Nature
ŚB 3.27.1
śrī-bhagavān uvāca prakṛti-stho ’pi puruṣo nājyate prākṛtair guṇaiḥ avikārād akartṛtvān nirguṇatvāj jalārkavat
ŚB 3.27.2
sa eṣa yarhi prakṛter guṇeṣv abhiviṣajjate ahaṅkriyā-vimūḍhātmā kartāsmīty abhimanyate
ŚB 3.27.3
tena saṁsāra-padavīm avaśo ’bhyety anirvṛtaḥ prāsaṅgikaiḥ karma-doṣaiḥ sad-asan-miśra-yoniṣu
ŚB 3.27.4
arthe hy avidyamāne ’pi saṁsṛtir na nivartate dhyāyato viṣayān asya svapne ’narthāgamo yathā
ŚB 3.27.5
ata eva śanaiś cittaṁ prasaktam asatāṁ pathi bhakti-yogena tīvreṇa viraktyā ca nayed vaśam
ŚB 3.27.6
yamādibhir yoga-pathair abhyasañ śraddhayānvitaḥ mayi bhāvena satyena mat-kathā-śravaṇena ca
ŚB 3.27.7
sarva-bhūta-samatvena nirvaireṇāprasaṅgataḥ brahmacaryeṇa maunena sva-dharmeṇa balīyasā
ŚB 3.27.8
yadṛcchayopalabdhena santuṣṭo mita-bhuṅ muniḥ vivikta-śaraṇaḥ śānto maitraḥ karuṇa ātmavān
ŚB 3.27.9
sānubandhe ca dehe ’sminn akurvann asad-āgraham jñānena dṛṣṭa-tattvena prakṛteḥ puruṣasya ca
ŚB 3.27.10
nivṛtta-buddhy-avasthāno dūrī-bhūtānya-darśanaḥ upalabhyātmanātmānaṁ cakṣuṣevārkam ātma-dṛk
ŚB 3.27.11
mukta-liṅgaṁ sad-ābhāsam asati pratipadyate sato bandhum asac-cakṣuḥ sarvānusyūtam advayam