Skip to main content

Search

ŚB 3.26
Fundamental Principles of Material Nature
ŚB 3.26.1
śrī-bhagavān uvāca atha te sampravakṣyāmi tattvānāṁ lakṣaṇaṁ pṛthak yad viditvā vimucyeta puruṣaḥ prākṛtair guṇaiḥ
ŚB 3.26.2
jñānaṁ niḥśreyasārthāya puruṣasyātma-darśanam yad āhur varṇaye tat te hṛdaya-granthi-bhedanam
ŚB 3.26.3
anādir ātmā puruṣo nirguṇaḥ prakṛteḥ paraḥ pratyag-dhāmā svayaṁ-jyotir viśvaṁ yena samanvitam
ŚB 3.26.4
sa eṣa prakṛtiṁ sūkṣmāṁ daivīṁ guṇa-mayīṁ vibhuḥ yadṛcchayaivopagatām abhyapadyata līlayā
ŚB 3.26.5
guṇair vicitrāḥ sṛjatīṁ sa-rūpāḥ prakṛtiṁ prajāḥ vilokya mumuhe sadyaḥ sa iha jñāna-gūhayā
ŚB 3.26.6
evaṁ parābhidhyānena kartṛtvaṁ prakṛteḥ pumān karmasu kriyamāṇeṣu guṇair ātmani manyate
ŚB 3.26.7
tad asya saṁsṛtir bandhaḥ pāra-tantryaṁ ca tat-kṛtam bhavaty akartur īśasya sākṣiṇo nirvṛtātmanaḥ
ŚB 3.26.8
kārya-kāraṇa-kartṛtve kāraṇaṁ prakṛtiṁ viduḥ bhoktṛtve sukha-duḥkhānāṁ puruṣaṁ prakṛteḥ param
ŚB 3.26.9
devahūtir uvāca prakṛteḥ puruṣasyāpi lakṣaṇaṁ puruṣottama brūhi kāraṇayor asya sad-asac ca yad-ātmakam
ŚB 3.26.10
śrī-bhagavān uvāca yat tat tri-guṇam avyaktaṁ nityaṁ sad-asad-ātmakam pradhānaṁ prakṛtiṁ prāhur aviśeṣaṁ viśeṣavat
ŚB 3.26.11
pañcabhiḥ pañcabhir brahma caturbhir daśabhis tathā etac catur-viṁśatikaṁ gaṇaṁ prādhānikaṁ viduḥ