Skip to main content

Search

ŚB 3.25
The Glories of Devotional Service
ŚB 3.25.1
śaunaka uvāca kapilas tattva-saṅkhyātā bhagavān ātma-māyayā jātaḥ svayam ajaḥ sākṣād ātma-prajñaptaye nṛṇām
ŚB 3.25.2
na hy asya varṣmaṇaḥ puṁsāṁ varimṇaḥ sarva-yoginām viśrutau śruta-devasya bhūri tṛpyanti me ’savaḥ
ŚB 3.25.3
yad yad vidhatte bhagavān svacchandātmātma-māyayā tāni me śraddadhānasya kīrtanyāny anukīrtaya
ŚB 3.25.4
sūta uvāca dvaipāyana-sakhas tv evaṁ maitreyo bhagavāṁs tathā prāhedaṁ viduraṁ prīta ānvīkṣikyāṁ pracoditaḥ
ŚB 3.25.5
maitreya uvāca pitari prasthite ’raṇyaṁ mātuḥ priya-cikīrṣayā tasmin bindusare ’vātsīd bhagavān kapilaḥ kila
ŚB 3.25.6
tam āsīnam akarmāṇaṁ tattva-mārgāgra-darśanam sva-sutaṁ devahūty āha dhātuḥ saṁsmaratī vacaḥ
ŚB 3.25.7
devahūtir uvāca nirviṇṇā nitarāṁ bhūmann asad-indriya-tarṣaṇāt yena sambhāvyamānena prapannāndhaṁ tamaḥ prabho
ŚB 3.25.8
tasya tvaṁ tamaso ’ndhasya duṣpārasyādya pāragam sac-cakṣur janmanām ante labdhaṁ me tvad-anugrahāt
ŚB 3.25.9
ya ādyo bhagavān puṁsām īśvaro vai bhavān kila lokasya tamasāndhasya cakṣuḥ sūrya ivoditaḥ
ŚB 3.25.10
atha me deva sammoham apākraṣṭuṁ tvam arhasi yo ’vagraho ’haṁ mametīty etasmin yojitas tvayā
ŚB 3.25.11
taṁ tvā gatāhaṁ śaraṇaṁ śaraṇyaṁ sva-bhṛtya-saṁsāra-taroḥ kuṭhāram jijñāsayāhaṁ prakṛteḥ pūruṣasya namāmi sad-dharma-vidāṁ variṣṭham