Skip to main content

Search

ŚB 3.13.9
brahmovāca prītas tubhyam ahaṁ tāta svasti stād vāṁ kṣitīśvara yan nirvyalīkena hṛdā śādhi mety ātmanārpitam
ŚB 3.13.10
etāvaty ātmajair vīra kāryā hy apacitir gurau śaktyāpramattair gṛhyeta sādaraṁ gata-matsaraiḥ
ŚB 3.13.11
sa tvam asyām apatyāni sadṛśāny ātmano guṇaiḥ utpādya śāsa dharmeṇa gāṁ yajñaiḥ puruṣaṁ yaja
ŚB 3.13.11
varṇāśramācāravatā puruṣeṇa paraḥ pumān viṣṇur ārādhyate panthā nānyat tat-toṣa-kāraṇam
ŚB 3.13.12
paraṁ śuśrūṣaṇaṁ mahyaṁ syāt prajā-rakṣayā nṛpa bhagavāṁs te prajā-bhartur hṛṣīkeśo ’nutuṣyati
ŚB 3.13.13
yeṣāṁ na tuṣṭo bhagavān yajña-liṅgo janārdanaḥ teṣāṁ śramo hy apārthāya yad ātmā nādṛtaḥ svayam
ŚB 3.13.14
manur uvāca ādeśe ’haṁ bhagavato varteyāmīva-sūdana sthānaṁ tv ihānujānīhi prajānāṁ mama ca prabho
ŚB 3.13.15
yad okaḥ sarva-bhūtānāṁ mahī magnā mahāmbhasi asyā uddharaṇe yatno deva devyā vidhīyatām
ŚB 3.13.16
maitreya uvāca parameṣṭhī tv apāṁ madhye tathā sannām avekṣya gām katham enāṁ samunneṣya iti dadhyau dhiyā ciram
ŚB 3.13.17
sṛjato me kṣitir vārbhiḥ plāvyamānā rasāṁ gatā athātra kim anuṣṭheyam asmābhiḥ sarga-yojitaiḥ yasyāhaṁ hṛdayād āsaṁ sa īśo vidadhātu me
ŚB 3.13.18
ity abhidhyāyato nāsā- vivarāt sahasānagha varāha-toko niragād aṅguṣṭha-parimāṇakaḥ
ŚB 3.13.19
tasyābhipaśyataḥ kha-sthaḥ kṣaṇena kila bhārata gaja-mātraḥ pravavṛdhe tad adbhutam abhūn mahat