Skip to main content

Search

ŚB 3.3
The Lord’s Pastimes Out of Vṛndāvana
ŚB 3.3.1
uddhava uvāca tataḥ sa āgatya puraṁ sva-pitroś cikīrṣayā śaṁ baladeva-saṁyutaḥ nipātya tuṅgād ripu-yūtha-nāthaṁ hataṁ vyakarṣad vyasum ojasorvyām
ŚB 3.3.2
sāndīpaneḥ sakṛt proktaṁ brahmādhītya sa-vistaram tasmai prādād varaṁ putraṁ mṛtaṁ pañca-janodarāt
ŚB 3.3.3
samāhutā bhīṣmaka-kanyayā ye śriyaḥ savarṇena bubhūṣayaiṣām gāndharva-vṛttyā miṣatāṁ sva-bhāgaṁ jahre padaṁ mūrdhni dadhat suparṇaḥ
ŚB 3.3.4
kakudmino ’viddha-naso damitvā svayaṁvare nāgnajitīm uvāha tad-bhagnamānān api gṛdhyato ’jñāñ jaghne ’kṣataḥ śastra-bhṛtaḥ sva-śastraiḥ
ŚB 3.3.5
priyaṁ prabhur grāmya iva priyāyā vidhitsur ārcchad dyutaruṁ yad-arthe vajry ādravat taṁ sa-gaṇo ruṣāndhaḥ krīḍā-mṛgo nūnam ayaṁ vadhūnām
ŚB 3.3.6
sutaṁ mṛdhe khaṁ vapuṣā grasantaṁ dṛṣṭvā sunābhonmathitaṁ dharitryā āmantritas tat-tanayāya śeṣaṁ dattvā tad-antaḥ-puram āviveśa
ŚB 3.3.7
tatrāhṛtās tā nara-deva-kanyāḥ kujena dṛṣṭvā harim ārta-bandhum utthāya sadyo jagṛhuḥ praharṣa- vrīḍānurāga-prahitāvalokaiḥ
ŚB 3.3.8
āsāṁ muhūrta ekasmin nānāgāreṣu yoṣitām sa-vidhaṁ jagṛhe pāṇīn anurūpaḥ sva-māyayā
ŚB 3.3.8
advaitam acyutam anādim ananta-rūpam ādyaṁ purāṇa-puruṣaṁ nava-yauvanaṁ ca vedeṣu durlabham adurlabham ātma-bhaktau govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
ŚB 3.3.9
tāsv apatyāny ajanayad ātma-tulyāni sarvataḥ ekaikasyāṁ daśa daśa prakṛter vibubhūṣayā
ŚB 3.3.10
kāla-māgadha-śālvādīn anīkai rundhataḥ puram ajīghanat svayaṁ divyaṁ sva-puṁsāṁ teja ādiśat