Skip to main content

Search

ŚB 5.1
The Activities of Mahārāja Priyavrata
ŚB 5.1.1
rājovāca priyavrato bhāgavata ātmārāmaḥ kathaṁ mune gṛhe ’ramata yan-mūlaḥ karma-bandhaḥ parābhavaḥ
ŚB 5.1.1
King Parīkṣit inquired from Śukadeva Gosvāmī: O great sage, why did King Priyavrata, who was a great, self-realized devotee of …
ŚB 5.1.2
na nūnaṁ mukta-saṅgānāṁ tādṛśānāṁ dvijarṣabha gṛheṣv abhiniveśo ’yaṁ puṁsāṁ bhavitum arhati
ŚB 5.1.2
Devotees are certainly liberated persons. Therefore, O greatest of the brāhmaṇas, they cannot possibly be absorbed in family affairs.
ŚB 5.1.3
mahatāṁ khalu viprarṣe uttamaśloka-pādayoḥ chāyā-nirvṛta-cittānāṁ na kuṭumbe spṛhā-matiḥ
ŚB 5.1.3
Elevated mahātmās who have taken shelter of the lotus feet of the Supreme Personality of Godhead are fully satiated by …
ŚB 5.1.4
saṁśayo ’yaṁ mahān brahman dārāgāra-sutādiṣu saktasya yat siddhir abhūt kṛṣṇe ca matir acyutā
ŚB 5.1.4
The King continued: O great brāhmaṇa, this is my great doubt. How was it possible for a person like King …
ŚB 5.1.4
matir na kṛṣṇe parataḥ svato vā mitho ’bhipadyeta gṛha-vratānām
ŚB 5.1.5
śrī-śuka uvāca bāḍham uktaṁ bhagavata uttamaślokasya śrīmac-caraṇāravinda-makaranda-rasa āveśita-cetaso bhāgavata-paramahaṁsa-dayita-kathāṁ kiñcid antarāya-vihatāṁ svāṁ śivatamāṁ padavīṁ na prāyeṇa hinvanti.
ŚB 5.1.5
Śrī Śukadeva Gosvāmī said: What you have said is correct. The glories of the Supreme Personality of Godhead, who is …