Skip to main content

Search

Śrīla prabhupāda-līlāmṛta 1.30
matir na kṛṣṇe parataḥ svato vā mitho ’bhipadyeta gṛha-vratānām adānta-gobhir viśatāṁ tamisraṁ punaḥ punaś carvita-carvaṇānām
Śrīla prabhupāda-līlāmṛta 1.30
na te viduḥ svārtha-gatiṁ hi viṣṇuṁ durāśayā ye bahir-artha-māninaḥ andhā yathāndhair upanīyamānās te ’pīśa-tantryām uru-dāmni baddhāḥ
Śrīla prabhupāda-līlāmṛta 1.30
naiṣāṁ matis tāvad urukramāṅghriṁ spṛśaty anarthāpagamo yad-arthaḥ mahīyasāṁ pāda-rajo-’bhiṣekaṁ niṣkiñcanānāṁ na vṛṇīta yāvat*
Śrīla prabhupāda-līlāmṛta 1.30
* “Because of their uncontrolled senses, persons too addicted to materialistic life make progress toward hellish conditions and repeatedly chew …
Śrīla prabhupāda-līlāmṛta 1.33
* The five Pāṇḍava brothers, pure devotees of Lord Kṛṣṇa, are referred to in Bhagavad- gītā. They were the victors …
Śrīla prabhupāda-līlāmṛta 1.33
* An incarnation of Lord Kṛṣṇa who descended along with Lord Caitanya to spread the chanting of Hare Kṛṣṇa and …
Śrīla prabhupāda-līlāmṛta 1.33
* Name, form, qualities, and pastimes, respectively.
Śrīla prabhupāda-līlāmṛta 1.33
jaya rādhā-mādhava kuñja-bihārī gopī-jana-vallabha giri-vara-dhārī yaśodā-nandana braja-jana-rañjana yāmuna-tīra-vana-cārī
Śrīla prabhupāda-līlāmṛta 1.33
* “Kṛṣṇa is the Supreme Personality of Godhead.” (Bhāg. 1.3.28)
Śrīla prabhupāda-līlāmṛta 1.35
* A sweet made from powdered milk, butter, and sugar and offered to Lord Kṛṣṇa.
Śrīla prabhupāda-līlāmṛta 1.24
govinda jaya jaya gopāla jaya jaya rādhā-ramaṇa hari govinda jaya jaya
Śrīla prabhupāda-līlāmṛta 1.24
smerāṁ bhaṅgī-traya-paricitāṁ sāci-vistīrṇa-dṛṣṭiṁ vaṁśī-nyastādhara-kiśalayām ujjvalāṁ candrakeṇa govindākhyāṁ hari-tanum itaḥ keśī-tīrthopakaṇṭhe mā prekṣiṣṭhās tava yadi sakhe bandhu-saṅge ’sti raṅgaḥ