Skip to main content

Search

ŚB 4.1.31
athāsmad-aṁśa-bhūtās te ātmajā loka-viśrutāḥ bhavitāro ’ṅga bhadraṁ te visrapsyanti ca te yaśaḥ
ŚB 4.1.30
devā ūcuḥ yathā kṛtas te saṅkalpo bhāvyaṁ tenaiva nānyathā sat-saṅkalpasya te brahman yad vai dhyāyati te vayam
ŚB 6.9.31
śrī-devā ūcuḥ namas te yajña-vīryāya vayase uta te namaḥ namas te hy asta-cakrāya namaḥ supuru-hūtaye
ŚB 10.16.50
tasyaiva te ’mūs tanavas tri-lokyāṁ śāntā aśāntā uta mūḍha-yonayaḥ śāntāḥ priyās te hy adhunāvituṁ satāṁ sthātuś ca te dharma-parīpsayehataḥ
ŚB 3.15.49
kāmaṁ bhavaḥ sva-vṛjinair nirayeṣu naḥ stāc ceto ’livad yadi nu te padayo rameta vācaś ca nas tulasivad yadi te ’ṅghri-śobhāḥ pūryeta te guṇa-gaṇair yadi karṇa-randhraḥ
ŚB 9.1.20
etat saṅkalpa-vaiṣamyaṁ hotus te vyabhicārataḥ tathāpi sādhayiṣye te suprajāstvaṁ sva-tejasā
ŚB 8.21.31
padaikena mayākrānto bhūrlokaḥ khaṁ diśas tanoḥ svarlokas te dvitīyena paśyatas te svam ātmanā
ŚB 10.89.45
darśaye dvija-sūnūṁs te māvajñātmānam ātmanā ye te naḥ kīrtiṁ vimalāṁ manuṣyāḥ sthāpayiṣyanti
ŚB 5.20.3-4
jagat-kāryāvasāne tu viyujyante ca tejasā vitejaś ca te sarve pañcatvam upayānti te
ŚB 6.19.4
alaṁ te nirapekṣāya pūrṇa-kāma namo ’stu te mahāvibhūti-pataye namaḥ sakala-siddhaye
ŚB 6.15.20
tadaiva te paraṁ jñānaṁ dadāmi gṛham āgataḥ jñātvānyābhiniveśaṁ te putram eva dadāmy aham
Īśo 3
asuryā nāma te lokā andhena tamasāvṛtāḥ tāḿs te pretyābhigacchanti ye ke cātma-hano janāḥ