Skip to main content

Search

CHAPTER FIFTY-NINE
Text 9: Then with two arrows Lord Hari struck the trident flying toward Garuḍa and broke Texts 17-19: Lord Hari then struck down all the missiles and weapons the enemy soldiers threw
ŚB 10.59.9
tadāpatad vai tri-śikhaṁ garutmate hariḥ śarābhyām abhinat tridhojasā mukheṣu taṁ cāpi śarair atāḍayat
ŚB 10.59.9
Then with two arrows Lord Hari struck the trident flying toward Garuḍa and broke it into three pieces
ŚB 10.59.17-19
yāni yodhaiḥ prayuktāni śastrāstrāṇi kurūdvaha haris tāny acchinat tīkṣṇaiḥ śarair ekaikaśas trībhiḥ
ŚB 10.59.17-19
Lord Hari then struck down all the missiles and weapons the enemy soldiers threw at Him, O hero of the
ŚB 10.59.21
śūlaṁ bhaumo ’cyutaṁ hantum ādade vitathodyamaḥ tad-visargāt pūrvam eva narakasya śiro hariḥ apāharad
ŚB 10.59.33
tatra rājanya-kanyānāṁ ṣaṭ-sahasrādhikāyutam bhaumāhṛtānāṁ vikramya rājabhyo dadṛśe hariḥ
ŚB 10.59.9
tadā — then; āpatat — flying; vai — indeed; tri-śikham — the trident; garutmate — toward Garuḍa; hariḥ
ŚB 10.59.17-19
cutting weapons; astrāṇi — and missile weapons; kuru-udvaha — O hero of the Kurus (King Parīkṣit); hariḥ
ŚB 10.59.21
tat — its; visargāt — release; pūrvam — before; eva — even; narakasya — of Bhauma; śiraḥ — the head; hariḥ
ŚB 10.59.33
thousand; bhauma — by Bhauma; āhṛtānām — taken; vikramya — by force; rājabhyaḥ — from kings; dadṛśe — saw; hariḥ