Skip to main content

Search

ŚB 10.18.5
sarit-saraḥ-prasravaṇormi-vāyunā kahlāra-kañjotpala-reṇu-hāriṇā na vidyate yatra vanaukasāṁ davo nidāgha-vahny-arka-bhavo
ŚB 10.18.21
hariṇākrīḍanaṁ nāma bāla-krīdaṇakaṁ tataḥ prakrīḍatā hi te sarve dvau dvau yugapad utpatan
ŚB 10.18.21
“They then played the childhood game known as hariṇākrīḍanam, in which each boy paired off with an opponent
ŚB 10.18.22
Śrīla Sanātana Gosvāmī quotes the following verses from Śrī Harivaṁśa (Viṣṇu-parva 11.18-22), which describe
ŚB 10.18.5
— by the wind; kahlāra-kañja-utpala — of the kahlāra, kañja and utpala lotuses; reṇu — the pollen; hāriṇā