Skip to main content

Search

ŚB 10.9.4
tāṁ stanya-kāma āsādya mathnantīṁ jananīṁ hariḥ gṛhītvā dadhi-manthānaṁ nyaṣedhat prītim āvahan
ŚB 10.9.19
evaṁ sandarśitā hy aṅga hariṇā bhṛtya-vaśyatā sva-vaśenāpi kṛṣṇena yasyedaṁ seśvaraṁ vaśe
ŚB 10.9.4
āsādya — appearing before her; mathnantīm — while she was churning butter; jananīm — to the mother; hariḥ
ŚB 10.9.19
evam — in this manner; sandarśitā — was exhibited; hi — indeed; aṅga — O Mahārāja Parīkṣit; hariṇā

Filter by text_type

Filter by hierarchy