Skip to main content

Search

CHAPTER TWELVE
When Lord Śiva heard about the pastimes performed by the Supreme Personality of Godhead, Hari, in the Texts 1-2: Śukadeva Gosvāmī said: The Supreme Personality of Godhead, Hari, in the form of
ŚB 8.12.1-2
the form of a woman; dānavān — the demons; mohayitvā — enchanting; sura-gaṇān — unto the demigods; hariḥ
ŚB 8.12.3
being comfortably situated; uvāca — said; idam — this; pratipūjya — offering respect; smayan — smiling; harim
ŚB 8.12
When Lord Śiva heard about the pastimes performed by the Supreme Personality of Godhead, Hari, in the
ŚB 8.12.1-2
śrī-bādarāyaṇir uvāca vṛṣa-dhvajo niśamyedaṁ yoṣid-rūpeṇa dānavān mohayitvā sura-gaṇān hariḥ somam apāyayat
ŚB 8.12.1-2
Śukadeva Gosvāmī said: The Supreme Personality of Godhead, Hari, in the form of a woman, captivated the
ŚB 8.12.3
sabhājito bhagavatā sādaraṁ somayā bhavaḥ sūpaviṣṭa uvācedaṁ pratipūjya smayan harim
ŚB 8.12.8
prāpañcikatayā buddhyā hari-sambandhi-vastunaḥ mumukṣubhiḥ parityāgo vairāgyaṁ phalgu kathyate