Skip to main content

Search

CHAPTER ELEVEN
Śukadeva Gosvāmī said: Thereafter, by the supreme grace of the Supreme Personality of Godhead, Śrī Hari
ŚB 8.11.6
; vajreṇa — by the thunderbolt; śata-parvaṇā — which has hundreds of sharp edges; śiraḥ — the head; hariṣye
ŚB 8.11.16
tataḥ — thereafter; rathaḥ — chariot; mātalinā — by his chariot driver named Mātali; haribhiḥ — with
ŚB 8.11.21
harīn — horses; daśa-śatāni — ten times one hundred (one thousand); ājau — on the battlefield; haryaśvasya
ŚB 8.11.31
gagana-tale — beneath the sky or on the ground; mahā-javam — extremely powerful; vicicchide — cut to pieces; hariḥ
ŚB 8.11.1
Śukadeva Gosvāmī said: Thereafter, by the supreme grace of the Supreme Personality of Godhead, Śrī Hari
ŚB 8.11.6
so ’haṁ durmāyinas te ’dya vajreṇa śata-parvaṇā śiro hariṣye mandātman ghaṭasva jñātibhiḥ saha
ŚB 8.11.16
tato ratho mātalinā haribhir daśa-śatair vṛtaḥ ānīto dvipam utsṛjya ratham āruruhe vibhuḥ
ŚB 8.11.21
harīn daśa-śatāny ājau haryaśvasya balaḥ śaraiḥ tāvadbhir ardayām āsa yugapal laghu-hastavān
ŚB 8.11.31
tadāpatad gagana-tale mahā-javaṁ vicicchide harir iṣubhiḥ sahasradhā tam āhanan nṛpa kuliśena kandhare