Skip to main content

Search

CHAPTER NINE
Text 25: The Supreme Personality of Godhead, Hari, using His disc, which was sharp like a
ŚB 8.9.8
upāmantritaḥ — being fervently requested; daityaiḥ — by the demons; māyā-yoṣit — the illusory woman; vapuḥ hariḥ
ŚB 8.9.12
tataḥ — thereafter; gṛhītvā — taking possession of; amṛta-bhājanam — the pot containing the nectar; hariḥ — the Supreme Personality of Godhead, Hari, in the form of Mohinī; babhāṣa — spoke; īṣat — slightly;
ŚB 8.9.25
which was sharp like a razor; jahāra — cut off; pibataḥ — while drinking nectar; śiraḥ — the head; hariḥ
ŚB 8.9.27
asura-indrāṇām — all the demons, with their chiefs; svam — own; rūpam — form; jagṛhe — manifested; hariḥ
ŚB 8.9.8
ity upāmantrito daityair māyā-yoṣid-vapur hariḥ prahasya rucirāpāṅgair nirīkṣann idam abravīt
ŚB 8.9.12
tato gṛhītvāmṛta-bhājanaṁ harir babhāṣa īṣat-smita-śobhayā girā yady abhyupetaṁ kva ca sādhv asādhu vā
ŚB 8.9.25
cakreṇa kṣura-dhāreṇa jahāra pibataḥ śiraḥ haris tasya kabandhas tu sudhayāplāvito ’patat
ŚB 8.9.25
The Supreme Personality of Godhead, Hari, using His disc, which was sharp like a razor, at once cut off
ŚB 8.9.27
pīta-prāye ’mṛte devair bhagavān loka-bhāvanaḥ paśyatām asurendrāṇāṁ svaṁ rūpaṁ jagṛhe hariḥ