Skip to main content

Search

ŚB 6.1.49
manasaiva pure devaḥ pūrva-rūpaṁ vipaśyati anumīmāṁsate ’pūrvaṁ manasā bhagavān ajaḥ
CC Madhya 20.392
saoyāśata vatsara kṛṣṇera prakaṭa-prakāśa tāhā yaiche vraja-pure karilā vilāsa
CC Madhya 20.190
kṛṣṇera ei cāri prābhava-vilāsa dvārakā-mathurā-pure nitya iṅhāra vāsa
ŚB 10.62.23-24
gūḍhaḥ kanyā-pure śaśvat- pravṛddha-snehayā tayā nāhar-gaṇān sa bubudhe ūṣayāpahṛtendriyaḥ
ŚB 1.15.22-23
rājaṁs tvayānupṛṣṭānāṁ suhṛdāṁ naḥ suhṛt-pure vipra-śāpa-vimūḍhānāṁ nighnatāṁ muṣṭibhir mithaḥ
ŚB 5.19.2
madhya-deśa-sthitāyodhyā- pure ’sya vasatiḥ smṛtā mahā-vaikuṇṭhaloke ca rāghavendrasya kīrtitā
ŚB 4.14.18
yasya rāṣṭre pure caiva bhagavān yajña-pūruṣaḥ ijyate svena dharmeṇa janair varṇāśramānvitaiḥ
CC Ādi 5.222
caudda-bhuvane yāṅra sabe kare dhyāna vaikuṇṭhādi-pure yāṅra līlā-guṇa gāna
CC Madhya 1.82
tomāra caraṇa mora vraja-pura-ghare udaya karaye yadi, tabe vāñchā pūre
CC Madhya 19.190
sakhya-bhakta — śrīdāmādi, pure bhīmārjuna vātsalya-bhakta — mātā pitā, yata guru-jana
CC Madhya 9.310
tāpī snāna kari’ āilā māhiṣmatī-pure nānā tīrtha dekhi tāhāṅ narmadāra tīre
ŚB 1.14.34
bhagavān api govindo brahmaṇyo bhakta-vatsalaḥ kaccit pure sudharmāyāṁ sukham āste suhṛd-vṛtaḥ