Skip to main content

Search

ŚB 5.17.14
satyordhve vaiṣṇave loke nityākhye dvārakā-pure śuddhodād uttare śveta- dvīpe cairāvatī-pure kṣīrāmbudhi-sthitānte
ŚB 10.75.31
ekadāntaḥ-pure tasya vīkṣya duryodhanaḥ śriyam atapyad rājasūyasya mahitvaṁ cācyutātmanaḥ
ŚB 10.59.33
kanyā-pure sa kanyānāṁ ṣoḍaśātulya-vikramaḥ śatādhikāni dadṛśe sahasrāṇi mahā-mate
ŚB 6.1.48
manasaiva pure devaḥ pūrva-rūpaṁ vipaśyati anumīmāṁsate ’pūrvaṁ manasā bhagavān ajaḥ
ŚB 6.1.49
manasaiva pure devaḥ pūrva-rūpaṁ vipaśyati anumīmāṁsate ’pūrvaṁ manasā bhagavān ajaḥ
CC Madhya 20.392
saoyāśata vatsara kṛṣṇera prakaṭa-prakāśa tāhā yaiche vraja-pure karilā vilāsa
CC Madhya 20.190
kṛṣṇera ei cāri prābhava-vilāsa dvārakā-mathurā-pure nitya iṅhāra vāsa
ŚB 10.62.23-24
gūḍhaḥ kanyā-pure śaśvat- pravṛddha-snehayā tayā nāhar-gaṇān sa bubudhe ūṣayāpahṛtendriyaḥ
ŚB 1.15.22-23
rājaṁs tvayānupṛṣṭānāṁ suhṛdāṁ naḥ suhṛt-pure vipra-śāpa-vimūḍhānāṁ nighnatāṁ muṣṭibhir mithaḥ
ŚB 5.19.2
madhya-deśa-sthitāyodhyā- pure ’sya vasatiḥ smṛtā mahā-vaikuṇṭhaloke ca rāghavendrasya kīrtitā
ŚB 4.14.18
yasya rāṣṭre pure caiva bhagavān yajña-pūruṣaḥ ijyate svena dharmeṇa janair varṇāśramānvitaiḥ
CC Ādi 5.222
caudda-bhuvane yāṅra sabe kare dhyāna vaikuṇṭhādi-pure yāṅra līlā-guṇa gāna