Skip to main content

Search

The nectar of devotion 22
* All of these incarnations of Godhead are described in the author’s Śrīmad-Bhāgavatam, First Canto, chapter three.
The nectar of devotion 22
* 4,300,000,000 solar years equals twelve hours, or one night, of Brahmā.
CC Ādi 13.89
śaka 1407/10/22/28/45* dinam
Śrīmad-Bhāgavatam 6.1.41–42
"Devotional service of the Lord that ignores the authorized Vedic literatures like the Upaniṣads, Purāṇas
Initiation of Jayapatāka Dāsā
Lord Kṛṣṇa), O all-attractive reservoir of pleasure, Lord Śrī Kṛṣṇa, please engage me in Your loving devotional service.]
A second chance 22
nāmāparādha-yuktānāṁ nāmāny eva haranty agham aviśrānti-prayuktāni tāny evārtha-karāṇi ca
ŚB 9.16.21-22
dadau prācīṁ diśaṁ hotre brahmaṇe dakṣiṇāṁ diśam adhvaryave pratīcīṁ vai udgātre uttarāṁ diśam
ŚB 9.16.21-22
anyebhyo ’vāntara-diśaḥ kaśyapāya ca madhyataḥ āryāvartam upadraṣṭre sadasyebhyas tataḥ param
ŚB 10.10.20-22
yad imau loka-pālasya putrau bhūtvā tamaḥ-plutau na vivāsasam ātmānaṁ vijānītaḥ sudurmadau
ŚB 10.10.20-22
ato ’rhataḥ sthāvaratāṁ syātāṁ naivaṁ yathā punaḥ smṛtiḥ syān mat-prasādena tatrāpi mad-anugrahāt
ŚB 10.10.20-22
vāsudevasya sānnidhyaṁ labdhvā divya-śarac-chate vṛtte svarlokatāṁ bhūyo labdha-bhaktī bhaviṣyataḥ
ŚB 10.10.20-22
dvau bhūta-sargau loke ’smin daiva āsura eva ca viṣṇu-bhaktaḥ smṛto daiva āsuras tad-viparyayaḥ