Skip to main content

Search

Rāja-vidyā: the king of knowledge 1
Rāja-vidyā: The King of Knowledge
Rāja-vidyā: the king of knowledge 1
śrī bhagavān uvāca idaṁ tu te guhya-tamaṁ pravakṣyāmy anasūyave jñānaṁ vijñāna-sahitaṁ yaj jñātvā mokṣyase ’śubhāt
Rāja-vidyā: the king of knowledge 1
bhoktāraṁ yajña-tapasāṁ sarva-loka-maheśvaram suhṛdaṁ sarva-bhūtānāṁ jñātvā māṁ śāntim ṛcchati
Rāja-vidyā: the king of knowledge 1
rāja-vidyā rāja-guhyaṁ pavitram idam uttamam pratyakṣāvagamaṁ dharmyaṁ su-sukhaṁ kartum avyayam
Rāja-vidyā: the king of knowledge 1
bahūnāṁ janmanām ante jñānavān māṁ prapadyate vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ
Rāja-vidyā: the king of knowledge 1
nehābhikrama-nāśo ’sti pratyavāyo na vidyate svalpam apy asya dharmasya trāyate mahato bhayāt
Rāja-vidyā: the king of knowledge 1
brahma-bhūtaḥ prasannātmā na śocati na kāṅkṣati samaḥ sarveṣu bhūteṣu mad-bhaktiṁ labhate parām