Skip to main content

Search

Civilization and transcendence 8
mātṛ-vat para-dāreṣu para-dravyeṣu loṣṭra-vat ātma-vat sarva-bhūteṣu yaḥ paśyati sa paṇḍitāḥ
Civilization and transcendence 8
vidyā-vinaya-sampanne brāhmaṇe gavi hastini śuni caiva śva-pāke ca paṇḍitāḥ sama-darśinaḥ
Civilization and transcendence 9
kecit kevalayā bhaktyā vāsudeva-parāyaṇāḥ aghaṁ dhunvanti kārtsnyena nīhāram iva bhāskaraḥ
Civilization and transcendence 10
yeṣāṁ tv anta-gataṁ pāpaṁ janānāṁ puṇya-karmaṇām te dvandva-moha-nirmuktā bhajante māṁ dṛḍha-vratāḥ
Civilization and transcendence 10
māṁ ca yo’ vyabhicāreṇa bhakti-yogena sevate sa guṇān samatītyaitān brahma-bhūyāya kalpate
Civilization and transcendence 11
mamaivāṁśo jīva-loke jīva-bhūtaḥ sanātanaḥ manaḥ ṣaṣṭhānīndriyāṇi prakṛti-sthāni karṣati
Civilization and transcendence 11
itthaṁ satāṁ brahma-sukhānubhūtyā dāsyaṁ gatānāṁ para-daivatena māyāśritānāṁ nara-dārakeṇa sākaṁ vijahruḥ kṛta-puṇya-puñjāḥ
Civilization and transcendence 12
dharmaṁ tu sākṣād bhagavat-praṇītam na vai vidur ṛṣayo nāpi devāḥ na siddha-mukhyā asurā manuṣyāḥ kuto nu vidyādhara-cāraṇādayaḥ
Civilization and transcendence 12
svayambhūr nāradaḥ śaṁbhuḥ kumāraḥ kapilo manuḥ prahlādo janako bhīṣmo balir vaiyāsakir vayam
Civilization and transcendence 12
dvādaśaite vijānīmo dharmaṁ bhāgavataṁ bhaṭāḥ guhyaṁ viśuddhaṁ durbodhaṁ yaj jñātvāmṛtam aśnute
Civilization and transcendence 12
dharmaḥ svanuṣṭhitaḥ puṁsāṁ viṣvaksena kathāsu yaḥ notpādayed yadi ratiṁ śrama eva hi kevalam
Civilization and transcendence 12
dadāti pratigṛhṇāti guhyam ākhyāti pṛcchati bhuṅkte bhojayate caiva ṣaḍ-vidhaṁ prīti-lakṣaṇam