Skip to main content

Search

Īśo 15
hiraṇmayena pātreṇa satyasyāpihitaṁ mukham tat tvaṁ pūṣann apāvṛṇu satya-dharmāya dṛṣṭaye
Īśo 15
brahmaṇo hi pratiṣṭhāham amṛtasyāvyayasya ca śāśvatasya ca dharmasya sukhasyaikāntikasya ca
Īśo 15
atha vā bahunaitena kiṁ jñātena tavārjuna viṣṭabhyāham idaṁ kṛtsnam ekāṁśena sthito jagat
Īśo 15
itthaṁ satāṁ brahma-sukhānubhūtyā dāsyaṁ gatānāṁ para-daivatena māyāśritānāṁ nara-dārakeṇa sākaṁ vijahruḥ kṛta-puṇya-puñjāḥ
Īśo 15
yasya prabhā prabhavato jagad-aṇḍa-koṭi- koṭiṣv aśeṣa-vasudhādi vibhūti-bhinnam tad brahma niṣkalam anantam aśeṣa-bhūtaṁ govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
Īśo 15
hiraṇmaye pare kośe virajaṁ brahma niṣkalam tac chubhraṁ jyotiṣāṁ jyotis tad yad ātma-vido viduḥ
Īśo 15
na tatra sūryo bhāti na candra-tārakaṁ nemā vidyuto bhānti kuto ’yam agniḥ tam eva bhāntam anu bhāti sarvaṁ tasya bhāsā …
Īśo 15
brahmaivedam amṛtaṁ purastād brahma paścād brahma dakṣiṇataś cottareṇa adhaś cordhvaṁ ca prasṛtaṁ brahmai- vedaṁ viśvam idaṁ variṣṭham