Skip to main content

Search

Teachings of lord kapila 13
devahūtir uvāca kācit tvayy ucitā bhaktiḥ kīdṛśī mama gocarā yayā padaṁ te nirvāṇam añjasānvāśnavā aham
Teachings of lord kapila 13
prabhu kahe — śuna, śrīpāda, ihāra kāraṇa guru more mūrkha dekhi’ karila śāsana
Teachings of lord kapila 13
aśocyān anvaśocas tvaṁ prajñā-vādāṁś ca bhāṣase gatāsūn agatāsūṁś ca nānuśocanti paṇḍitāḥ
Teachings of lord kapila 13
yo yogo bhagavad-bāṇo nirvāṇātmaṁs tvayoditaḥ kīdṛśaḥ kati cāṅgāni yatas tattvāvabodhanam
Teachings of lord kapila 13
cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa- lakṣāvṛteṣu surabhīr abhipālayantam lakṣmī-sahasra-śata-sambhrama-sevyamānaṁ govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
Teachings of lord kapila 13
veṇuṁ kvaṇantam aravinda-dalāyatākṣaṁ barhāvataṁsam asitāmbuda-sundarāṅgam kandarpa-koṭi-kamanīya-viśeṣa-śobhaṁ govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
Teachings of lord kapila 13
teṣāṁ satata-yuktānāṁ bhajatāṁ prīti-pūrvakam dadāmi buddhi-yogaṁ taṁ yena mām upayānti te
Teachings of lord kapila 13
tad etan me vijānīhi yathāhaṁ manda-dhīr hare sukhaṁ buddhyeya durbodhaṁ yoṣā bhavad-anugrahāt
Teachings of lord kapila 13
tṛṇād api sunīcena taror api sahiṣṇunā amāninā māna-dena kīrtanīyaḥ sadā hariḥ
Teachings of lord kapila 13
(Śikṣāṣṭaka 3)
Teachings of lord kapila 13
kaler doṣa-nidhe rājann asti hy eko mahān guṇaḥ kīrtanād eva kṛṣṇasya mukta-saṅgaḥ paraṁ vrajet
Teachings of lord kapila 13
harer nāma harer nāma harer nāmaiva kevalam kalau nāsty eva nāsty eva nāsty eva gatir anyathā