Skip to main content

Search

Teachings of lord kapila 11
titikṣavaḥ kāruṇikāḥ suhṛdaḥ sarva-dehinām ajāta-śatravaḥ śāntāḥ sādhavaḥ sādhu-bhūṣaṇāḥ
Teachings of lord kapila 11
vidyā-vinaya-sampanne brāhmaṇe gavi hastini śuni caiva śva-pāke ca paṇḍitāḥ sama-darśinaḥ
Teachings of lord kapila 11
mayy ananyena bhāvena bhaktiṁ kurvanti ye dṛḍhām mat-kṛte tyakta-karmāṇas tyakta-svajana-bāndhavāḥ
Teachings of lord kapila 11
naiṣāṁ matis tāvad urukramāṅghriṁ spṛśaty anarthāpagamo yad-arthaḥ mahīyasāṁ pāda-rajo-’bhiṣekaṁ niṣkiñcanānāṁ na vṛṇīta yāvat
Teachings of lord kapila 11
mad-āśrayāḥ kathā mṛṣṭāḥ śṛṇvanti kathayanti ca tapanti vividhās tāpā naitān mad-gata-cetasaḥ
Teachings of lord kapila 11
mātrā-sparśās tu kaunteya śītoṣṇa-sukha-duḥkha-dāḥ āgamāpāyino ’nityās tāṁs titikṣasva bhārata
Teachings of lord kapila 11
ta ete sādhavaḥ sādhvi sarva-saṅga-vivarjitāḥ saṅgas teṣv atha te prārthyaḥ saṅga-doṣa-harā hi te
Teachings of lord kapila 11
yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat yat tapasyasi kaunteya tat kuruṣva mad-arpaṇam
Teachings of lord kapila 11
ataḥ pumbhir dvija-śreṣṭhā varṇāśrama-vibhāgaśaḥ sv-anuṣṭhitasya dharmasya saṁsiddhir hari-toṣaṇam
Teachings of lord kapila 11
ya idaṁ paramaṁ guhyaṁ mad-bhakteṣv abhidhāsyati bhaktiṁ mayi parāṁ kṛtvā mām evaiṣyaty asaṁśayaḥ
Teachings of lord kapila 11
na ca tasmān manuṣyeṣu kaścin me priya-kṛttamaḥ bhavitā na ca me tasmād anyaḥ priya-taro bhuvi
Teachings of lord kapila 11
sṛṣṭi-sthiti-pralaya-sādhana-śaktir ekā chāyeva yasya bhuvanāni bibharti durgā icchānurūpam api yasya ca ceṣṭate sā govindam ādi-puruṣaṁ tam ahaṁ bhajāmi