Skip to main content

Search

Teachings of lord kapila 5
maitreya uvāca pitari prasthite ’raṇyaṁ mātuḥ priya-cikīrṣayā tasmin bindu-sare ’vātsīd bhagavān kapilaḥ kila
Teachings of lord kapila 5
māṁ hi pārtha vyapāśritya ye ’pi syuḥ pāpa-yonayaḥ striyo vaiśyās tathā śūdrās te ’pi yānti parāṁ gatim
Teachings of lord kapila 5
tam āsīnam akarmāṇaṁ tattva-mārgāgra-darśanam sva-sutaṁ devahūty āha dhātuḥ saṁsmaratī vacaḥ
Teachings of lord kapila 5
brahmā-bhūtaḥ prasannātmā na śocati na kāṅkṣati samaḥ sarveṣu bhūteṣu mad-bhaktiṁ labhate parām
Teachings of lord kapila 5
māṁ ca yo ’vyabhicāreṇa bhakti-yogena sevate sa guṇān samatītyaitān brahma-bhūyāya kalpate
Teachings of lord kapila 5
cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa- lakṣāvṛteṣu surabhīr abhipālayantam lakṣmī-sahasra-śata-sambhrama-sevyamānaṁ govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
Teachings of lord kapila 5
āruhya kṛcchreṇa paraṁ padaṁ tataḥ patanty adho ’nādṛta-yuṣmad-aṅghrayaḥ
Teachings of lord kapila 5
(Śrīmad-Bhāgavatam 10.2.32)