Skip to main content

Search

NOI 5
kṛṣṇeti yasya giri taṁ manasādriyeta dīkṣāsti cet praṇatibhiś ca bhajantam īśam śuśrūṣayā bhajana-vijñam ananyam anya- nindādi-śūnya-hṛdam īpsita-saṅga-labdhyā
NOI 5
arcāyām eva haraye pūjāṁ yaḥ śraddhayehate na tad-bhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ
NOI 5
īśvare tad-adhīneṣu bāliśeṣu dviṣatsu ca prema-maitrī-kṛpopekṣā yaḥ karoti sa madhyamaḥ
NOI 5
dīkṣā-kāle bhakta kare ātma-samarpaṇa sei-kāle kṛṣṇa tāre kare ātma-sama
NOI 5
divyaṁ jñānaṁ yato dadyāt kuryāt pāpasya saṅkṣayam tasmād dīkṣeti sā proktā deśikais tattva-kovidaiḥ
NOI 5
yāhāra komala śraddhā, se ‘kaniṣṭha’ jana krame krame teṅho bhakta ha-ibe ‘uttama’
NOI 5
prabhu kahe, – “yāṅra mukhe śuni eka-bāra kṛṣṇa-nāma, sei pūjya, – śreṣṭha sabākāra”
NOI 5
“ataeva yāṅra mukhe eka kṛṣṇa-nāma sei ta ’vaiṣṇava, kariha tāṅhāra sammāna”
NOI 5
śāstra-yukti nāhi jāne dṛḍha, śraddhāvān ‘madhyama-adhikārī’ sei mahā-bhāgyavān
NOI 5
śraddhāvān jana haya bhakti-adhikārī ‘uttama’, ‘madhyama’, ‘kaniṣṭha’ – śraddhā-anusārī
NOI 5
‘śraddhā’-śabde – viśvāsa kahe sudṛḍha niścaya kṛṣṇe bhakti kaile sarva-karma kṛta haya
NOI 5
kṛṣṇa — the holy name of Lord Kṛṣṇa; iti — thus; yasya — of whom; giri — in the words …