Skip to main content

Search

Teachings of lord caitanya 16
aho mahātman bahu-doṣa-duṣṭo ’py ekena bhāty eṣa bhavo guṇena sat-saṅgamākhyena āsukhāvahena kṛtādya no yena kṛśā mumukṣā
Teachings of lord caitanya 16
teṣāṁ satata-yuktānāṁ bhajatāṁ prīti-pūrvakam dadāmi buddhi-yogaṁ taṁ yena mām upayānti te
Teachings of lord caitanya 16
ete ’linas tava yaśo ’khila-loka-tīrthaṁ gāyanta ādi-puruṣānupathaṁ bhajante prāyo amī muni-gaṇā bhavadīya-mukhyā gūḍhaṁ vane ’pi na jahaty anaghātma-daivam
Teachings of lord caitanya 16
dhanyeyam adya dharaṇī tṛṇa-vīrudhas tvat- pāda-spṛśo druma-latāḥ karajābhimṛṣṭāḥ nadyo ’drayaḥ khaga-mṛgāḥ sadayāvalokair gopyo ’ntareṇa bhujayor api yat-spṛhā śrīḥ
Teachings of lord caitanya 16
sthānābhilāṣī tapasi sthito ’haṁ tvāṁ prāptavān deva-munīndra-guhyam kācaṁ vicinvann api divya-ratnaṁ svāmin kṛtārtho ’smi varaṁ na yāce
Teachings of lord caitanya 16
brūhi yogeśvare kṛṣṇe brahmaṇye dharma-varmaṇi svāṁ kāṣṭhām adhunopete dharmaḥ kaṁ śaraṇaṁ gataḥ
Teachings of lord caitanya 16
kṛṣṇe sva-dhāmopagate dharma-jñānādibhiḥ saha kalau naṣṭa-dṛśām eṣa purāṇārko ’dhunoditaḥ