Skip to main content

Search

The science of self-realization 3
bhaja govindaṁ bhaja govindaṁ bhaja govindaṁ mūḍha-mate samprāpte sannihite kāle na hi na hi rakṣati ḍukṛñ karaṇe
The science of self-realization 3
satataṁ kīrtayanto māṁ yatantaś ca dṛḍha-vratāḥ namasyantaś ca māṁ bhaktyā nitya-yuktā upāsate
The science of self-realization 3
nigama-kalpataror galitaṁ phalaṁ śuka-mukhād amṛta-drava-saṁyutam pibata bhāgavataṁ rasam ā-layaṁ muhur aho rasikā bhuvi bhāvukāḥ
The science of self-realization 3
śruti-smṛti-purāṇādi- pañcarātra-vidhiṁ vinā aikāntikī harer bhaktir utpātāyaiva kalpate
The science of self-realization 3
vidyāṁ cāvidyāṁ ca yas tad vedobhayaṁ saha avidyayā mṛtyuṁ tīrtvā vidyayāmṛtam aśnute
The science of self-realization 3
bahūnāṁ janmanām ante jñānavān māṁ prapadyate vāsudevaḥ sarvam iti sa mahātmā su-durlabhaḥ
The science of self-realization 3
kāmais tais tair hṛta-jñānāḥ prapadyante ’nya-devatāḥ taṁ taṁ niyamam āsthāya prakṛtyā niyatāḥ svayā
The science of self-realization 3
bhogaiśvarya-prasaktānāṁ tayāpahṛta-cetasām vyavasāyātmikā buddhiḥ samādhau na vidhīyate
The science of self-realization 3
antavat tu phalaṁ teṣāṁ tad bhavaty alpa-medhasām devān deva-yajo yānti mad-bhaktā yānti mām api