Skip to main content

Search

CC Ādi 7.17
gadādhara-paṇḍitādi prabhura ‘śakti’-avatāra ‘antaraṅga-bhakta’ kari’ gaṇana yāṅhāra
CC Ādi 7.17
In connection with verses 16 and 17, Śrī Bhaktisiddhānta Sarasvatī Ṭhākura explains in his Anubhāṣya: “There are specific symptoms by …
CC Ādi 7.17
gaurāṅga balite habe pulaka śarīra hari hari balite nayane ba’be nīra
CC Ādi 7.17
āra kabe nitāicāṅda karuṇā karibe saṁsāra-vāsanā mora kabe tuccha habe
CC Ādi 7.17
viṣaya chāḍiyā kabe śuddha habe mana kabe hāma heraba śrī-vṛndāvana
CC Ādi 7.17
rūpa-raghunātha-pade ha-ibe ākuti kabe hāma bujhaba śrī-yugala-pirīti
CC Ādi 7.17
“When will there be eruptions on my body as soon as I chant the name of Lord Caitanya, and when …
CC Ādi 7.18-19
yāṅ-sabā lañā prabhura nitya vihāra yāṅ-sabā lañā prabhura kīrtana-pracāra
CC Ādi 7.18-19
yāṅ-sabā lañā karena prema āsvādana yāṅ-sabā lañā dāna kare prema-dhana
CC Ādi 7.18-19
Distinguishing between pure devotees and internal or confidential devotees, Śrī Rūpa Gosvāmī, in his book Upadeśāmṛta, traces the following gradual …
CC Ādi 7.18-19
Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura comments in his Anubhāṣya that among the five tattvas, two are energies (śakti-tattva) and the three …
CC Ādi 7.18-19
Śrī Caitanya Mahāprabhu enjoys His pastimes with His immediate expansion Nityānanda Prabhu. His pure devotees and His three puruṣa incarnations, …