Skip to main content

Search

CC Madhya 20.59
viprād dvi-ṣaḍ-guṇa-yutād aravinda-nābha- pādāravinda-vimukhāt śva-pacaṁ variṣṭham manye tad-arpita-mano-vacanehitārtha- prāṇaṁ punāti sa kulaṁ na tu bhūri-mānaḥ
CC Madhya 20.59
dharmaś ca satyaṁ ca damas tapaś ca amātsaryaṁ hrīs titikṣānasūyā yajñaś ca dānaṁ ca dhṛtiḥ śrutaṁ ca vratāni vai dvādaśa …
CC Madhya 20.59
śamo damas tapaḥ śaucaṁ kṣāntir ārjavam eva ca jñānaṁ vijñānam āstikyaṁ brahma-karma svabhāva-jam
CC Madhya 20.59
śamo damas tapaḥ śaucaṁ kṣānty-ārjava-viraktayaḥ jñāna-vijñāna-santoṣāḥ satyāstikye dvi-ṣaḍ guṇāḥ